Book 3 Chapter 193
1mārkaṇḍeya uvāca
1ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām
prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat
2śaśādasya tu dāyādaḥ kakutstho nāma vīryavān
anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ
3viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān
ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ
4jajñe śrāvastako rājā śrāvastī yena nirmitā
śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ
bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ
5kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ
sarve vidyāsu niṣṇātā balavanto durāsadāḥ
6kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat
samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat
kuvalāśvaṃ mahārāja śūram uttamadhārmikam
7putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ
jagāma tapase dhīmāṃs tapovanam amitrahā
8atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira
vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ
9tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam
nyavārayad ameyātmā samāsādya narottamam
10uttaṅka uvāca
10bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi
nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi
11tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā
bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi
12pālane hi mahān dharmaḥ prajānām iha dṛśyate
na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī
13īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate
prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ
rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi
14nirudvignas tapaś cartuṃ na hi śaknomi pārthiva
mamāśramasamīpe vai sameṣu marudhanvasu
15samudro vālukāpūrṇa ujjānaka iti smṛtaḥ
bahuyojanavistīrṇo bahuyojanam āyataḥ
16tatra raudro dānavendro mahāvīryaparākramaḥ
madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ
17antarbhūmigato rājan vasaty amitavikramaḥ
taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi
18śete lokavināśāya tapa āsthāya dāruṇam
tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva
19avadhyo devatānāṃ sa daityānām atha rakṣasām
nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ
avāpya sa varaṃ rājan sarvalokapitāmahāt
20taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā
prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām
21krūrasya svapatas tasya vālukāntarhitasya vai
saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate
yadā tadā bhūś calati saśailavanakānanā
22tasya niḥśvāsavātena raja uddhūyate mahat
ādityapatham āvṛtya saptāhaṃ bhūmikampanam
savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy atidāruṇam
23tena rājan na śaknomi tasmin sthātuṃ sva āśrame
taṃ vināśaya rājendra lokānāṃ hitakāmyayā
lokāḥ svasthā bhavantv adya tasmin vinihate 'sure
24tvaṃ hi tasya vināśāya paryāpta iti me matiḥ
tejasā tava tejaś ca viṣṇur āpyāyayiṣyati
25viṣṇunā ca varo datto mama pūrvaṃ tato vadhe
yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ
tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam
26tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham
taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam
27na hi dhundhur mahātejās tejasālpena śakyate
nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api