Book 3 Chapter 192
1vaiśaṃpāyana uvāca
1yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha
mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam
2viditās tava dharmajña devadānavarākṣasāḥ
rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ
na te 'sty aviditaṃ kiṃ cid asmiṃl loke dvijottama
3kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām
etad icchāmy ahaṃ śrotuṃ tattvena kathitaṃ dvija
4kuvalāśva iti khyāta ikṣvākur aparājitaḥ
kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ
5etad icchāmi tattvena jñātuṃ bhārgavasattama
viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ
6mārkaṇḍeya uvāca
6hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira
dharmiṣṭham idam ākhyānaṃ dhundhumārasya tac chṛṇu
7yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ
dhundhumāratvam agamat tac chṛṇuṣva mahīpate
8maharṣir viśrutas tāta uttaṅka iti bhārata
marudhanvasu ramyeṣu āśramas tasya kaurava
9uttaṅkas tu mahārāja tapo 'tapyat suduścaram
ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho
10tasya prītaḥ sa bhagavān sākṣād darśanam eyivān
dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ
11tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ
sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca
brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute
12śiras te gaganaṃ deva netre śaśidivākarau
niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta
bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ
13ūrū te parvatā deva khaṃ nābhir madhusūdana
pādau te pṛthivī devī romāṇy oṣadhayas tathā
14indrasomāgnivaruṇā devāsuramahoragāḥ
prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ
15tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara
yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ
16tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam
bhayānām apanetāsi tvam ekaḥ puruṣottama
17devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ
tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ
asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ
18tava vikramaṇair devā nirvāṇam agaman param
parābhavaṃ ca daityendrās tvayi kruddhe mahādyute
19tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ
ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ
20evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā
uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu
21uttaṅka uvāca
21paryāpto me varo hy eṣa yad ahaṃ dṛṣṭavān harim
puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum
22viṣṇur uvāca
22prītas te 'ham alaulyena bhaktyā ca dvijasattama
avaśyaṃ hi tvayā brahman matto grāhyo varo dvija
23evaṃ saṃchandyamānas tu vareṇa hariṇā tadā
uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama
24yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ
dharme satye dame caiva buddhir bhavatu me sadā
abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara
25viṣṇur uvāca
25sarvam etad dhi bhavitā matprasādāt tava dvija
pratibhāsyati yogaś ca yena yukto divaukasām
trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi
26utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ
tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati
27bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ
tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ
28sa yogabalam āsthāya māmakaṃ pārthivottamaḥ
śāsanāt tava viprarṣe dhundhumāro bhaviṣyati
29mārkaṇḍeya uvāca
29uttaṅkam evam uktvā tu viṣṇur antaradhīyata