Book 3 Chapter 191
1vaiśaṃpāyana uvāca
1mārkaṇḍeyam ṛṣayaḥ pāṇḍavāś ca paryapṛcchan
asti kaś cid bhavataś cirajātatara iti
2sa tān uvāca
asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ
kīrtis te vyucchinneti
sa mām upātiṣṭhat
atha pratyabhijānāti māṃ bhavān iti
3tam aham abruvam
na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam
4asti khalu himavati prākārakarṇo nāmolūkaḥ
sa bhavantaṃ yadi jānīyāt
prakṛṣṭe cādhvani himavān
tatrāsau prativasatīti
5sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ
6athainaṃ sa rājarṣiḥ paryapṛcchat
pratyabhijānāti māṃ bhavān iti
7sa muhūrtaṃ dhyātvābravīd enam
nābhijāne bhavantam iti
8sa evam ukto rājarṣir indradyumnaḥ punas tam ulūkam abravīt
asti kaś cid bhavataś cirajātatara iti
9sa evam ukto 'bravīd enam
asti khalv indradyumnasaro nāma
tasmin nāḍījaṅgho nāma bakaḥ prativasati
so 'smattaś cirajātataraḥ
taṃ pṛccheti
10 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva
11so 'smābhiḥ pṛṣṭaḥ
bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti
12sa evam ukto 'bravīn muhūrtaṃ dhyātvā
nābhijānāmy aham indradyumnaṃ rājānam iti
13tataḥ so 'smābhiḥ pṛṣṭaḥ
asti kaś cid anyo bhavataś cirajātatara iti
14sa no 'bravīd asti khalv ihaiva sarasy akūpāro nāma kacchapaḥ prativasati
sa mattaś cirajātatara iti
sa yadi kathaṃ cid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti
15tataḥ sa bakas tam akūpāraṃ kacchapaṃ vijñāpayām āsa
asty asmākam abhipretaṃ bhavantaṃ kaṃ cid artham abhipraṣṭum
sādhv āgamyatāṃ tāvad iti
16 etac chrutvā sa kacchapas tasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasas tīre
17āgataṃ cainaṃ vayam apṛcchāma
bhavān indradyumnaṃ rājānam abhijānātīti
18 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt
kim aham enaṃ na pratyabhijānāmi
ahaṃ hy anena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ
saraś cedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam
atra cāhaṃ prativasāmīti
19athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt
20vācaś cāśrūyantendradyumnaṃ prati
prastutas te svargaḥ
yathocitaṃ sthānam abhipadyasva
kīrtimān asi
avyagro yāhīti
21divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ
yāvat sa śabdo bhavati tāvat puruṣa ucyate
22akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit
pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate
23tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi
vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet
24ity etac chrutvā sa rājābravīt
tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti
25 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipanna&#
26 etan mayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ
27pāṇḍavāś cocuḥ prītāḥ
sādhu
śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāc cyutaṃ sve sthāne svarge punaḥ pratipādayateti
28athainān abravīd asau
nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgas tasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pi