Book 3 Chapter 188
1vaiśaṃpāyana uvāca
1evam uktās tu te pārthā yamau ca puruṣarṣabhau
draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam
2sa caitān puruṣavyāghra sāmnā paramavalgunā
sāntvayām āsa mānārhān manyamāno yathāvidhi
3yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim
punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim
4āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara
mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau
5asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama
samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati
6kiṃvīryā mānavās tatra kimāhāravihāriṇaḥ
kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye
7kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam
vistareṇa mune brūhi vicitrāṇīha bhāṣase
8ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata
ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ
9mārkaṇḍeya uvāca
9bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha
kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me
10kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ
vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā
11adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ
tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate
12tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati
caturthāṃśena dharmas tu manuṣyān upatiṣṭhati
13āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava
manuṣyāṇām anuyugaṃ hrasatīti nibodha me
14rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira
vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ
15satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ
satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati
16āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum
vidyāhīnān avijñānāl lobho 'py abhibhaviṣyati
17lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ
vairabaddhā bhaviṣyanti parasparavadhepsavaḥ
18brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam
śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ
19antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ
īdṛśo bhavitā loko yugānte paryupasthite
20vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ
bhāryāmitrāś ca puruṣā bhaviṣyanti yugakṣaye
21matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam
goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye
22anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ
ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye
23sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ
tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye
24śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ
te 'pi lobhasamāyuktā bhokṣyantīha parasparam
25pitā putrasya bhoktā ca pituḥ putras tathaiva ca
atikrāntāni bhojyāni bhaviṣyanti yugakṣaye
26na vratāni cariṣyanti brāhmaṇā vedanindakāḥ
na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ
27nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ
ekahāyanavatsāṃś ca vāhayiṣyanti mānavāḥ
28putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā
nirudvego bṛhadvādī na nindām upalapsyate
29mlecchabhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam
bhaviṣyati nirānandam anutsavam atho tathā
30prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api
vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ
31alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ
tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ
parigrahaṃ kariṣyanti pāpācāraparigrahāḥ
32saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ
parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ
bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ
33arakṣitāro lubdhāś ca mānāhaṃkāradarpitāḥ
kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye
34ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca
bhokṣyante niranukrośā rudatām api bhārata
35na kanyāṃ yācate kaś cin nāpi kanyā pradīyate
svayaṃgrāhā bhaviṣyanti yugānte paryupasthite
36rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ
sarvopāyair hariṣyanti yugānte paryupasthite
37mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata
hasto hastaṃ parimuṣed yugānte paryupasthite
38satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ
sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ
39bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ
na viśvasanti cānyonyaṃ yugānte paryupasthite
40ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam
adharmo vardhati mahān na ca dharmaḥ pravartate
41brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa
ekavarṇas tadā loko bhaviṣyati yugakṣaye
42na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā
bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana
43ye yavānnā janapadā godhūmānnās tathaiva ca
tān deśān saṃśrayiṣyanti yugānte paryupasthite
44svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate
anyonyaṃ na sahiṣyanti yugānte paryupasthite
45mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira
na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ
46na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ
tamograstas tadā loko bhaviṣyati narādhipa
47paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa
tataḥ prāṇān vimokṣyanti yugānte paryupasthite
48pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate
saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā
49patyau strī tu tadā rājan puruṣo vā striyaṃ prati
yugānte rājaśārdūla na toṣam upayāsyati
50alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati
na kaś cit kasya cid dātā bhaviṣyati yugakṣaye
51aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ
keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye
52mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu
bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ
53krayavikrayakāle ca sarvaḥ sarvasya vañcanam
yugānte bharataśreṣṭha vṛttilobhāt kariṣyati
54jñānāni cāpy avijñāya kariṣyanti kriyās tathā
ātmacchandena vartante yugānte paryupasthite
55svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ
bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye
56ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ
bhavitā saṃkṣayo loke jīvitasya ca dehinām
57tathā lobhābhibhūtāś ca cariṣyanti mahīm imām
brāhmaṇāś ca bhaviṣyanti brahmasvāni ca bhuñjate
58hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ
trātāram alabhanto vai bhramiṣyanti mahīm imām
59jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ
yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam
60āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca
pradhāvamānā vitrastā dvijāḥ kurukulodvaha
61dasyuprapīḍitā rājan kākā iva dvijottamāḥ
kurājabhiś ca satataṃ karabhāraprapīḍitāḥ
62dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye
vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ
63śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ
śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ
64viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ
eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ
śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye
65āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca
devasthāneṣu caityeṣu nāgānām ālayeṣu ca
66eḍūkacihnā pṛthivī na devagṛhabhūṣitā
bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam
67yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā
bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam
68puṣpe puṣpaṃ yadā rājan phale phalam upāśritam
prajāsyati mahārāja tadā saṃkṣepsyate yugam
69akālavarṣī parjanyo bhaviṣyati gate yuge
akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā
virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha
70mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt
karabhārabhayād viprā bhajiṣyanti diśo daśa
71nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ
āśramān abhipatsyanti phalamūlopajīvinaḥ
72evaṃ paryākule loke maryādā na bhaviṣyati
na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ
73ācāryopanidhiś caiva vatsyate tadanantaram
arthayuktyā pravatsyanti mitrasaṃbandhibāndhavāḥ
abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati
74diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca
jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā
ulkāpātāś ca bahavo mahābhayanidarśakāḥ
75ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati
tumulāś cāpi nirhrādā digdāhāś cāpi sarvaśaḥ
kabandhāntarhito bhānur udayāstamaye tadā
76akālavarṣī ca tadā bhaviṣyati sahasradṛk
sasyāni ca na rokṣyanti yugānte paryupasthite
77abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ
bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ
78putrāś ca mātāpitarau haniṣyanti yugakṣaye
sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ
79aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati
yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati
80pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ
na lapsyante nivāsaṃ ca nirastāḥ pathi śerate
81nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ
rūkṣā vāco vimokṣyanti yugānte paryupasthite
82mitrasaṃbandhinaś cāpi saṃtyakṣyanti narās tadā
janaṃ parijanaṃ cāpi yugānte paryupasthite
83atha deśān diśaś cāpi pattanāni purāṇi ca
kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite
84hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ
vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati
85tatas tumulasaṃghāte vartamāne yugakṣaye
dvijātipūrvako lokaḥ krameṇa prabhaviṣyati
86tataḥ kālāntare 'nyasmin punar lokavivṛddhaye
bhaviṣyati punar daivam anukūlaṃ yadṛcchayā
87yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī
ekarāśau sameṣyanti prapatsyati tadā kṛtam
88kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca
pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ
kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam
89kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ
utpatsyate mahāvīryo mahābuddhiparākramaḥ
90saṃbhūtaḥ saṃbhalagrāme brāhmaṇāvasathe śubhe
manasā tasya sarvāṇi vāhanāny āyudhāni ca
upasthāsyanti yodhāś ca śastrāṇi kavacāni ca
91sa dharmavijayī rājā cakravartī bhaviṣyati
sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati
92utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ
sa saṃkṣepo hi sarvasya yugasya parivartakaḥ
93sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ
utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ