Book 3 Chapter 179
1vaiśaṃpāyana uvāca
1nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ
tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata
2chādayanto mahāghoṣāḥ khaṃ diśaś ca balāhakāḥ
pravavarṣur divārātram asitāḥ satataṃ tadā
3tapātyayaniketāś ca śataśo 'tha sahasraśaḥ
apetārkaprabhājālāḥ savidyudvimalaprabhāḥ
4virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā
babhūva payasā siktā śāntadhūmarajo 'ruṇā
5na sma prajñāyate kiṃ cid ambhasā samavastṛte
samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā
6kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ
sindhavaḥ śobhayāṃ cakruḥ kānanāni tapātyaye
7nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ
vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām
8stokakāḥ śikhinaś caiva puṃskokilagaṇaiḥ saha
mattāḥ paripatanti sma dardurāś caiva darpitāḥ
9tathā bahuvidhākārā prāvṛṇ meghānunāditā
abhyatītā śivā teṣāṃ caratāṃ marudhanvasu
10krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat
rūḍhakakṣavanaprasthā prasannajalanimnagā
11vimalākāśanakṣatrā śarat teṣāṃ śivābhavat
mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām
12paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ
grahanakṣatrasaṃghaiś ca somena ca virājitāḥ
13kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ
nadīḥ puṣkariṇīś caiva dadṛśuḥ samalaṃkṛtāḥ
14ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām
babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm
15te vai mumudire vīrāḥ prasannasalilāṃ śivām
paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm
16teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī
tatraiva vasatām āsīt kārttikī janamejaya
17puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ
tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam
18tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ
sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam