Book 3 Chapter 178
1yudhiṣṭhira uvāca
1bhavān etādṛśo loke vedavedāṅgapāragaḥ
brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā
2sarpa uvāca
2pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata
ahiṃsānirataḥ svargaṃ gacched iti matir mama
3yudhiṣṭhira uvāca
3dānād vā sarpa satyād vā kim ato guru dṛśyate
ahiṃsāpriyayoś caiva gurulāghavam ucyatām
4sarpa uvāca
4dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca
eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam
5kasmāc cid dānayogād dhi satyam eva viśiṣyate
satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate
6evam eva maheṣvāsa priyavākyān mahīpate
ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate
7evam etad bhaved rājan kāryāpekṣam anantaram
yad abhipretam anyat te brūhi yāvad bravīmy aham
8yudhiṣṭhira uvāca
8kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam
aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me
9sarpa uvāca
9tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ
mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā
10tatra vai mānuṣāl lokād dānādibhir atandritaḥ
ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute
11viparītaiś ca rājendra kāraṇair mānuṣo bhavet
tiryagyonis tathā tāta viśeṣaś cātra vakṣyate
12kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ
manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate
13tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate
gavādibhyas tathāśvebhyo devatvam api dṛśyate
14so 'yam etā gatīḥ sarvā jantuś carati kāryavān
nitye mahati cātmānam avasthāpayate nṛpa
15jāto jātaś ca balavān bhuṅkte cātmā sa dehavān
phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ
16yudhiṣṭhira uvāca
16śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ
tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham
17kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate
etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama
18sarpa uvāca
18yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam
karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi
19jñānaṃ caivātra buddhiś ca manaś ca bharatarṣabha
tasya bhogādhikaraṇe karaṇāni nibodha me
20manasā tāta paryeti kramaśo viṣayān imān
viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ
21atra cāpi naravyāghra mano jantor vidhīyate
tasmād yugapad asyātra grahaṇaṃ nopapadyate
22sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ
dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām
23buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ
eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ
24yudhiṣṭhira uvāca
24manasaś cāpi buddheś ca brūhi me lakṣaṇaṃ param
etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate
25sarpa uvāca
25buddhir ātmānugā tāta utpātena vidhīyate
tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet
26buddher guṇavidhir nāsti manas tu guṇavad bhavet
buddhir utpadyate kārye manas tūtpannam eva hi
27etad viśeṣaṇaṃ tāta manobuddhyor mayeritam
tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān
28yudhiṣṭhira uvāca
28aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava
viditaṃ veditavyaṃ te kasmān mām anupṛcchasi
29sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam
evam adbhutakarmāṇam iti me saṃśayo mahān
30sarpa uvāca
30suprajñam api cec chūram ṛddhir mohayate naram
vartamānaḥ sukhe sarvo nāvaitīti matir mama
31so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira
patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham
32kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa
kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā
33ahaṃ hi divi divyena vimānena caran purā
abhimānena mattaḥ san kaṃ cin nānyam acintayam
34brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ
karān mama prayacchanti sarve trailokyavāsinaḥ
35cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate
tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama
36brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama
sa mām apanayo rājan bhraṃśayām āsa vai śriyaḥ
37tatra hy agastyaḥ pādena vahan spṛṣṭo mayā muniḥ
adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā
38tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ
prapatan bubudhe 'tmānaṃ vyālībhūtam adhomukham
39ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti
ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi
40tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ
yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati
41abhimānasya ghorasya balasya ca narādhipa
phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi
42tato me vismayo jātas tad dṛṣṭvā tapaso balam
brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam
43satyaṃ damas tapo yogam ahiṃsā dānanityatā
sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa
44ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ
svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ
45vaiśaṃpāyana uvāca
45ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ
divyaṃ vapuḥ samāsthāya gatas tridivam eva ha
46yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ
dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt
47tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham
kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
48tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ
āsan suvrīḍitā rājan draupadī ca yaśasvinī
49te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā
maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam
50pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam
harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ