Book 3 Chapter 174
1vaiśaṃpāyana uvāca
1nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca
sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām
2tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva
kuberakāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam
3samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ
bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra
4tathaiva cānyāni mahāvanāni; mṛgadvijānekapasevitāni
ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ
5vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi
ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām
6te durgavāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam
āsedur atyarthamanoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te
7sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ
śaśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te
8sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe
abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam
9ūṣus tatas tatra mahānubhāvā; nārāyaṇasthānagatā narāgryāḥ
kuberakāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām
10 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ
te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva
11tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ
vihṛtya māsaṃ sukhino badaryāṃ; kirātarājño viṣayaṃ subāhoḥ
12cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūriratnān
atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ
13śrutvā ca tān pārthivaputrapautrān; prāptān subāhur viṣaye samagrān
pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām
14sametya rājñā tu subāhunā te; sūtair viśokapramukhaiś ca sarvaiḥ
sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ
15sukhoṣitās tatra ta ekarātraṃ; sūtān upādāya rathāṃś ca sarvān
ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam
16tasmin girau prasravaṇopapanne; himottarīyāruṇapāṇḍusānau
viśākhayūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ
17varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitrarathaprakāśam
śivena yātvā mṛgayāpradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ
18tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam
vṛkodaraḥ parvatakandarāyāṃ; viṣādamohavyathitāntarātmā
19dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
amokṣayad yas tam anantatejā; grāheṇa saṃveṣṭitasarvagātram
20te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ
tasmād vanāc caitrarathaprakāśāc; chriyā jvalantas tapasā ca yuktāḥ
21tataś ca yātvā marudhanvapārśvaṃ; sadā dhanurvedaratipradhānāḥ
sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ
22samīkṣya tān dvaitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ
tapodamācārasamādhiyuktās; tṛṇodapātrāharaṇāśmakuṭṭāḥ
23plakṣākṣarauhītakavetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ
bilveṅgudāḥ pīluśamīkarīrāḥ; sarasvatītīraruhā babhūvuḥ
24tāṃ yakṣagandharvamaharṣikāntām; āyāgabhūtām iva devatānām
sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradevaputrāḥ