Book 3 Chapter 170
1arjuna uvāca
1nivartamānena mayā mahad dṛṣṭaṃ tato 'param
puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham
2drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ
paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam
3gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam
sarvaratnamayaṃ divyam adbhutopamadarśanam
drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam
4tathā patatribhir divyair upetaṃ sumanoharaiḥ
asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ
cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam
5tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam
apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai
6mātalir uvāca
6pulomā nāma daiteyī kālakā ca mahāsurī
divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ
tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam
7agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām
avadhyatāṃ ca rājendra surarākṣasapannagaiḥ
8ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham
sarvaratnaiḥ samuditaṃ durdharṣam amarair api
sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ
9sarvakāmaguṇopetaṃ vītaśokam anāmayam
brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam
10tad etat khacaraṃ divyaṃ caraty amaravarjitam
paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ
11hiraṇyapuram ity etat khyāyate nagaraṃ mahat
rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ
12ta ete muditā nityam avadhyāḥ sarvadaivataiḥ
nivasanty atra rājendra gatodvegā nirutsukāḥ
mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā
13arjuna uvāca
13surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho
abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā
14tridaśeśadviṣo yāvat kṣayam astrair nayāmy aham
na kathaṃ cid dhi me pāpā na vadhyā ye suradviṣaḥ
15uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt
rathena tena divyena hariyuktena mātaliḥ
16te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ
samutpetur mahāvegā rathān āsthāya daṃśitāḥ
17tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ
abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ
18tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam
śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ
19vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe
te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ
20teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām
śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ
21te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ
kham utpetuḥ sanagarā māyām āsthāya dānavīm
22tato 'haṃ śaravarṣeṇa mahatā pratyavārayam
mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam
23tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam
daiteyair varadānena dhāryate sma yathāsukham
24antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate
punas tiryak prayāty āśu punar apsu nimajjati
25amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat
aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa
26tato 'haṃ śarajālena divyāstramuditena ca
nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha
27vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ
mahīm abhyapatad rājan prabhagnaṃ puram āsuram
28te vadhyamānā madbāṇair vajravegair ayasmayaiḥ
paryabhramanta vai rājann asurāḥ kālacoditāḥ
29tato mātalir apy āśu purastān nipatann iva
mahīm avātarat kṣipraṃ rathenādityavarcasā
30tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām
yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata
31tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ
te yuddhe saṃnyavartanta samudrasya yathormayaḥ
32neme śakyā mānuṣeṇa yuddheneti pracintya vai
tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam
33tatas tāni sahasrāṇi rathānāṃ citrayodhinām
astrāṇi mama divyāni pratyaghnañ śanakair iva
34rathamārgān vicitrāṃs te vicaranto mahārathāḥ
pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ
35vicitramukuṭāpīḍā vicitrakavacadhvajāḥ
vicitrābharaṇāś caiva nandayantīva me manaḥ
36ahaṃ tu śaravarṣais tān astrapramuditai raṇe
nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan
37taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi
vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama
38tato 'haṃ devadevāya rudrāya praṇato raṇe
svasti bhūtebhya ity uktvā mahāstraṃ samayojayam
yat tad raudram iti khyātaṃ sarvāmitravināśanam
39tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam
trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam
lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan
40vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam
dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha
41namaskṛtvā trinetrāya śarvāyāmitatejase
muktavān dānavendrāṇāṃ parābhāvāya bhārata
42muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ
mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate
ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām
43gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ
ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca
śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ
44gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca
piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām
45guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca
jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca
46mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām
tathaiva yātu dhānānāṃ gadāmudgaradhāriṇām
47etaiś cānyaiś ca bahubhir nānārūpadharais tathā
sarvam āsīj jagad vyāptaṃ tasminn astre visarjite
48triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ
anekarūpasaṃyuktair māṃsamedovasāśibhiḥ
abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ
49arkajvalanatejobhir vajrāśanisamaprabhaiḥ
adrisāramayaiś cānyair bāṇair arividāraṇaiḥ
nyahanaṃ dānavān sarvān muhūrtenaiva bhārata
50gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān
dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase
51tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān
niśāmya paramaṃ harṣam agamad devasārathiḥ
52tad asahyaṃ kṛtaṃ karma devair api durāsadam
dṛṣṭvā māṃ pūjayām āsa mātaliḥ śakrasārathiḥ
53uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ
surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā
na hy etat saṃyuge kartum api śaktaḥ sureśvaraḥ
54surāsurair avadhyaṃ hi puram etat khagaṃ mahat
tvayā vimathitaṃ vīra svavīryāstratapobalāt
55vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca
vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ
56prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ
petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale
57rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ
urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ
58tac chokayuktam aśrīkaṃ duḥkhadainyasamāhatam
na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram
59gandharvanagarākāraṃ hatanāgam iva hradam
śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram
60māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat
devarājasya bhavanaṃ kṛtakarmāṇam āhavāt
61hiraṇyapuram ārujya nihatya ca mahāsurān
nivātakavacāṃś caiva tato 'haṃ śakram āgamam
62mama karma ca devendraṃ mātalir vistareṇa tat
sarvaṃ viśrāvayām āsa yathā bhūtaṃ mahādyute
63hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam
nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām
64tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ
marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt
65tato māṃ devarājo vai samāśvāsya punaḥ punaḥ
abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ
66atidevāsuraṃ karma kṛtam etat tvayā raṇe
gurvarthaś ca mahān pārtha kṛtaḥ śatrūn ghnatā mama
67evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya
asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam
68aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ
sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ
69vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām
pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ