Book 3 Chapter 167
1arjuna uvāca
1tato nivātakavacāḥ sarve vegena bhārata
abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe
2ācchidya rathapanthānam utkrośanto mahārathāḥ
āvṛtya sarvatas te māṃ śaravarṣair avākiran
3tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ
śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi
4tac chūlavarṣaṃ sumahad gadāśaktisamākulam
aniśaṃ sṛjyamānaṃ tair apatan madrathopari
5anye mām abhyadhāvanta nivātakavacā yudhi
śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ
6tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ
gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe
te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ
7tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ
rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ
susaṃyatā mātalinā prāmathnanta diteḥ sutān
8śataṃ śatās te harayas tasmin yuktā mahārathe
tadā mātalinā yattā vyacarann alpakā iva
9teṣāṃ caraṇapātena rathanemisvanena ca
mama bāṇanipātaiś ca hatās te śataśo 'surāḥ
10gatāsavas tathā cānye pragṛhītaśarāsanāḥ
hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ
11te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ
nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ
12tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam
aśvāṃs tathā vegavato yad ayatnād adhārayat
13tato 'haṃ laghubhiś citrair astrais tān asurān raṇe
sāyudhān acchinaṃ rājañ śataśo 'tha sahasraśaḥ
14evaṃ me caratas tatra sarvayatnena śatruhan
prītimān abhavad vīro mātaliḥ śakrasārathiḥ
15vadhyamānās tatas te tu hayais tena rathena ca
agaman prakṣayaṃ ke cin nyavartanta tathāpare
16spardhamānā ivāsmābhir nivātakavacā raṇe
śaravarṣair mahadbhir māṃ samantāt pratyavārayan
17tato 'haṃ laghubhiś citrair brahmāstraparimantritaiḥ
vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ
18tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ
apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ
19tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam
dayitaṃ devarājasya mādhavaṃ nāma bhārata
20tataḥ khaḍgāṃs triśūlāṃś ca tomarāṃś ca sahasraśaḥ
astravīryeṇa śatadhā tair muktān aham acchinam
21chittvā praharaṇāny eṣāṃ tatas tān api sarvaśaḥ
pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ
22gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ
niṣpatanti tathā bāṇās tan mātalir apūjayat
23teṣām api tu bāṇās te bahutvāc chalabhā iva
avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ
24vadhyamānās tatas te tu nivātakavacāḥ punaḥ
śaravarṣair mahadbhir māṃ samantāt paryavārayan
25śaravegān nihatyāham astraiḥ śaravighātibhiḥ
jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ
26teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam
prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām
27indrāśanisamasparśair vegavadbhir ajihmagaiḥ
madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ
28śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ
tato nivātakavacā mām ayudhyanta māyayā