Book 3 Chapter 161
1vaiśaṃpāyana uvāca
1tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sadvratam āsthitānām
ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya
2tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyadhṛtipradhānān
saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca
3taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām
manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām
4mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya
śṛṅgāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ
5sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ
kādambakāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan
6krīḍāpradeśāṃś ca samṛddharūpān; sucitramālyāvṛtajātaśobhān
maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājñaḥ
7anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ
tapaḥpradhānāḥ satataṃ carantaḥ; śṛṅgaṃ gireś cintayituṃ na śekuḥ
8svatejasā tasya nagottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt
vibhaktabhāvo na babhūva kaś cid; aharniśānāṃ puruṣapravīra
9yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujāḥ
tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ
10raves tamisrāgamanirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ
samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca
11svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca
satye sthitās tasya mahārathasya; satyavratasyāgamanapratīkṣāḥ
12ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena
iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ
13dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam
babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ
14yadaiva dhaumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ
tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām
15bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī
yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ
16tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam
māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām
17tataḥ kadā cid dharisaṃprayuktaṃ; mahendravāhaṃ sahasopayātam
vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva
18sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ
babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā
19tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat
dhanaṃjayo vajradharaprabhāvaḥ; śriyā jvalan parvatam ājagāma
20sa śailam āsādya kirīṭamālī; mahendravāhād avaruhya tasmāt
dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca
21vṛkodarasyāpi vavanda pādau; mādrīsutābhyām abhivāditaś ca
sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ
22babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām
sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan
23yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā
tam indravāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
24te mātaleś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam
sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ
25tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān
yayau rathenāpratimaprabheṇa; punaḥ sakāśaṃ tridiveśvarasya
26gate tu tasmin varadevavāhe; śakrātmajaḥ sarvaripupramāthī
śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti
divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai sutasomamātre
27tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām
viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva
28 evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt
tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ
29saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam
mādrīsutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ