Book 3 Chapter 160
1vaiśaṃpāyana uvāca
1tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama
ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata
2te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha
tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan
3tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare
prācīṃ diśam abhiprekṣya maharṣir idam abravīt
4asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati
śailarājo mahārāja mandaro 'bhivirājate
5indravaiśravaṇāv etāṃ diśaṃ pāṇḍava rakṣataḥ
parvataiś ca vanāntaiś ca kānanaiś copaśobhitām
6etad āhur mahendrasya rājño vaiśravaṇasya ca
ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ
7ataś codyantam ādityam upatiṣṭhanti vai prajāḥ
ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ
8yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ
pretasattvagatīm etāṃ dakṣiṇām āśrito diśam
9etat saṃyamanaṃ puṇyam atīvādbhutadarśanam
pretarājasya bhavanam ṛddhyā paramayā yutam
10yaṃ prāpya savitā rājan satyena pratitiṣṭhati
astaṃ parvatarājānam etam āhur manīṣiṇaḥ
11etaṃ parvatarājānaṃ samudraṃ ca mahodadhim
āvasan varuṇo rājā bhūtāni parirakṣati
12udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān
mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ
13yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ
bhūtātmā visṛjan sarvaṃ yat kiṃ cij jaṅgamāgamam
14yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān
teṣām api mahāmeruḥ sthānaṃ śivam anāmayam
15atraiva pratitiṣṭhanti punar atrodayanti ca
sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā
16deśaṃ virajasaṃ paśya meroḥ śikharam uttamam
yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ
17yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam
anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param
18brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate
devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam
19atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ
svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ
20tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca
svayaṃ vibhur adīnātmā tatra hy abhivirājate
21yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim
pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ
22yogasiddhā mahātmānas tamomohavivarjitāḥ
tatra gatvā punar nemaṃ lokam āyānti bhārata
23sthānam etan mahābhāga dhruvam akṣayam avyayam
īśvarasya sadā hy etat praṇamātra yudhiṣṭhira
24etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api
kurute vitamaskarmā ādityo 'bhipradakṣiṇam
25astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ
udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ
26sa merum anuvṛttaḥ san punar gacchati pāṇḍava
prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ
27sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu
tathaiva bhagavān somo nakṣatraiḥ saha gacchati
28evam eṣa parikramya mahāmerum atandritaḥ
bhāvayan sarvabhūtāni punar gacchati mandaram
29tathā tamisrahā devo mayūkhair bhāvayañ jagat
mārgam etad asaṃbādham ādityaḥ parivartate
30sisṛkṣuḥ śiśirāṇy eṣa dakṣiṇāṃ bhajate diśam
tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati
31sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā
tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ
32tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān
prāṇibhiḥ satataṃ svapno hy abhīkṣṇaṃ ca niṣevyate
33evam etad anirdeśyaṃ mārgam āvṛtya bhānumān
punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ
34vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān
vardhayan sumahātejāḥ punaḥ pratinivartate
35evam eṣa caran pārtha kālacakram atandritaḥ
prakarṣan sarvabhūtāni savitā parivartate
36saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava
ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ
37vibhajan sarvabhūtānām āyuḥ karma ca bhārata
ahorātrān kalāḥ kāṣṭhāḥ sṛjaty eṣa sadā vibhuḥ