Book 3 Chapter 157
1janamejaya uvāca
1pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ
kiyantaṃ kālam avasan parvate gandhamādane
2kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām
vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama
3vistareṇa ca me śaṃsa bhīmasenaparākramam
yad yac cakre mahābāhus tasmin haimavate girau
na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama
4kaccit samāgamas teṣām āsīd vaiśravaṇena ca
tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt
5etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
na hi me śṛṇvatas tṛptir asti teṣāṃ viceṣṭitam
6vaiśaṃpāyana uvāca
6etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ
śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ
7bhuñjānā munibhojyāni rasavanti phalāni ca
śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitāny api
8medhyāni himavatpṛṣṭhe madhūni vividhāni ca
evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ
9tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt
śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca
10kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ
rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho
11ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām
agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam
12tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ
prītimanto mahābhāgā munayaś cāraṇās tathā
13ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ
tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ
14tataḥ katipayāhasya mahāhradanivāsinam
ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat
15prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ
dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam
16tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ
avahat sarvamālyāni gandhavanti śubhāni ca
17tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ
dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī
18bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt
vivikte parvatoddeśe sukhāsīnaṃ mahābhujam
19suparṇānilavegena śvasanena mahābalāt
pañcavarṇāni pātyante puṣpāṇi bharatarṣabha
pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati
20khāṇḍave satyasaṃdhena bhrātrā tava nareśvara
gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ
hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam
21tavāpi sumahat tejo mahad bāhubalaṃ ca te
aviṣahyam anādhṛṣyaṃ śatakratubalopamam
22tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ
hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa
23tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam
vyapetabhayasaṃmohāḥ paśyantu suhṛdas tava
24evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ
draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā
25tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ
nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ
26siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ
manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ
27lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ
28mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ
rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat
29kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ
vyapetabhayasaṃmohaḥ śailam abhyapatad balī
30taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam
dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam
31draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ
vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat
32na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ
kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ
33tad ekāyanam āsādya viṣamaṃ bhīmadarśanam
bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ
34sa kiṃnaramahānāgamunigandharvarākṣasān
harṣayan parvatasyāgram āsasāda mahābalaḥ
35tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ
kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam
36modayan sarvabhūtāni gandhamādanasaṃbhavaḥ
sarvagandhavahas tatra mārutaḥ susukho vavau
37citrā vividhavarṇābhāś citramañjaridhāriṇaḥ
acintyā vividhās tatra drumāḥ paramaśobhanāḥ
38ratnajālaparikṣiptaṃ citramālyadharaṃ śivam
rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ
39gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ
bhīmaseno mahābāhus tasthau girir ivācalaḥ
40tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat
41tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ
yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ
42gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ
pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ
43tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata
taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān
bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ
44antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām
śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ
45sā lohitamahāvṛṣṭir abhyavarṣan mahābalam
kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ
46bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām
vinikṛttāny adṛśyanta śarīrāṇi śirāṃsi ca
47pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam
dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva
48sa raśmibhir ivādityaḥ śarair arinighātibhiḥ
sarvān ārchan mahābāhur balavān satyavikramaḥ
49abhitarjayamānāś ca ruvantaś ca mahāravān
na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ
50te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ
bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ
51utsṛjya te gadāśūlān asiśaktiparaśvadhān
dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā
52tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ
sakhā vaiśravaṇasyāsīn maṇimān nāma rākṣasaḥ
53adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ
sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt
54ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ
prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram
55evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ
śaktiśūlagadāpāṇir abhyadhāvac ca pāṇḍavam
56tam āpatantaṃ vegena prabhinnam iva vāraṇam
vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat
57maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām
prāhiṇod bhīmasenāya parikṣipya mahābalaḥ
58vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām
śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ
59pratyahanyanta te sarve gadām āsādya sāyakāḥ
na vegaṃ dhārayām āsur gadāvegasya vegitāḥ
60gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān
vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ
61tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm
tasminn evāntare dhīmān prajahārātha rākṣasaḥ
62sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam
sāgnijvālā mahāraudrā papāta sahasā bhuvi
63so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ
gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ
64tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām
tarasā so 'bhidudrāva maṇimantaṃ mahābalam
65dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api
prāhiṇod bhīmasenāya vegena mahatā nadan
66bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ
abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam
67so 'ntarikṣam abhiplutya vidhūya sahasā gadām
pracikṣepa mahābāhur vinadya raṇamūrdhani
68sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā
hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha
69taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam
dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim
70taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ
bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati