Book 3 Chapter 154
1vaiśaṃpāyana uvāca
1tatas tān pariviśvastān vasatas tatra pāṇḍavān
gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca
2rahitān bhīmasenena kadā cit tān yadṛcchayā
jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ
3brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ
iti bruvan pāṇḍaveyān paryupāste sma nityadā
4parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca
antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ
5sa bhīmasene niṣkrānte mṛgayārtham ariṃdame
anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat
6gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca
prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān
7sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ
ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ
8tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ
dharmas te hīyate mūḍha na cainaṃ samavekṣase
9ye 'nye ke cin manuṣyeṣu tiryagyonigatā api
gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā
manuṣyān upajīvanti tatas tvam upajīvasi
10samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate
imaṃ ca lokaṃ śocantam anuśocanti devatāḥ
pūjyamānāś ca vardhante havyakavyair yathāvidhi
11vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa
rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham
12na ca rājāvamantavyo rakṣasā jātv anāgasi
aṇur apy apacāraś ca nāsty asmākaṃ narāśana
13drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit
yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ
14sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ
bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi
15evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ
vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
16atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ
pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara
17atha cet tvam avijñāya idaṃ karma kariṣyasi
adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam
18etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm
viṣam etat samāloḍya kumbhena prāśitaṃ tvayā
19tato yudhiṣṭhiras tasya bhārikaḥ samapadyata
sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat
20athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ
mā bhaiṣṭa rākṣasān mūḍhād gatir asya mayā hṛtā
21nātidūre mahābāhur bhavitā pavanātmajaḥ
asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ
22sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam
uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram
23rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam
yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā
24eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa
sūdayema mahābāho deśakālo hy ayaṃ nṛpa
25kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama
jayantaḥ pātyamānā vā prāptum arhāma sadgatim
26rākṣase jīvamāne 'dya ravir astam iyād yadi
nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata
27bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ
hatvā vā māṃ nayasvainān hato vādyeha svapsyasi
28tathaiva tasmin bruvati bhīmaseno yadṛcchayā
prādṛśyata mahābāhuḥ savajra iva vāsavaḥ
29so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm
kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā
30mārgāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam
bhramantaṃ tatra tatraiva daivena vinivāritam
31bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ
krodham āhārayad bhīmo rākṣasaṃ cedam abravīt
32vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe
āsthā tu tvayi me nāsti yato 'si na hatas tadā
brahmarūpapraticchanno na no vadasi cāpriyam
33priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam
atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam
rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet
34apakvasya ca kālena vadhas tava na vidyate
nūnam adyāsi saṃpakvo yathā te matir īdṛśī
dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā
35baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ
matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi
36yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te
na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ
37evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ
bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ
38abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ
na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam
39śrutā me rākṣasā ye ye tvayā vinihatā raṇe
teṣām adya kariṣyāmi tavāsreṇodakakriyām
40evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan
smayamāna iva krodhāt sākṣāt kālāntakopamaḥ
bāhusaṃrambham evecchann abhidudrāva rākṣasam
41rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam
abhidudrāva saṃrabdho balo vajradharaṃ yathā
42vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe
mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām
43nyavārayat tau prahasan kuntīputro vṛkodaraḥ
śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt
44ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca
iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam
45ity evam uktvā tau vīrau spardhamānau parasparam
bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau
46tayor āsīt saṃprahāraḥ kruddhayor bhīmarakṣasoḥ
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
47ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ
jīmūtāv iva gharmānte vinadantau mahābalau
48babhañjatur mahāvṛkṣān ūrubhir balināṃ varau
anyonyenābhisaṃrabdhau parasparajayaiṣiṇau
49tad vṛkṣayuddham abhavan mahīruhavināśanam
vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ
50āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram
tāḍayām āsatur ubhau vinadantau muhur muhuḥ
51tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ
puñjīkṛtāś ca śataśaḥ parasparavadhepsayā
52tadā śilāḥ samādāya muhūrtam iva bhārata
mahābhrair iva śailendrau yuyudhāte mahābalau
53ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam
vajrair iva mahāvegair ājaghnatur amarṣaṇau
54abhihatya ca bhūyas tāv anyonyaṃ baladarpitau
bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva
55muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ
tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ
56tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam
vegenābhyahanad bhīmo rākṣasasya śirodharām
57tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam
supariśrāntam ālakṣya bhīmaseno 'bhyavartata
58tata enaṃ mahābāhur bāhubhyām amaropamaḥ
samutkṣipya balād bhīmo niṣpipeṣa mahītale
59tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ
aratninā cābhihatya śiraḥ kāyād apāharat
60saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam
jaṭāsurasya tu śiro bhīmasenabalād dhṛtam
papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam
61taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat
stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ