![]() | Book 3 Chapter 153 |
1 | vaiśaṃpāyana uvāca |
1 | tatas tāni mahārhāṇi divyāni bharatarṣabha
bahūni bahurūpāṇi virajāṃsi samādade |
2 | tato vāyur mahāñ śīghro nīcaiḥ śarkarakarṣaṇaḥ
prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan |
3 | papāta mahatī colkā sanirghātā mahāprabhā
niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ |
4 | nirghātaś cābhavad bhīmo bhīme vikramam āsthite
cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca |
5 | salohitā diśaś cāsan kharavāco mṛgadvijāḥ
tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana |
6 | tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ
uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati |
7 | sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ
yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ |
8 | evam uktvā tato rājā vīkṣāṃ cakre samantataḥ
apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ |
9 | tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ
papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave |
10 | kaccin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati
kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ |
11 | ime hy akasmād utpātā mahāsamaradarśinaḥ
darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ |
12 | taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī
priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī |
13 | yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā
tan mayā bhīmasenasya prītayādyopapāditam |
14 | api cokto mayā vīro yadi paśyed bahūny api
tāni sarvāṇy upādāya śīghram āgamyatām iti |
15 | sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ
prāgudīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ |
16 | uktas tv evaṃ tayā rājā yamāv idam athābravīt
gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ |
17 | vahantu rākṣasā viprān yathāśrāntān yathākṛśān
tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca |
18 | vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ
ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave |
19 | tarasvī vainateyasya sadṛśo bhuvi laṅghane
utpated api cākāśaṃ nipatec ca yathecchakam |
20 | tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ
purā sa nāparādhnoti siddhānāṃ brahmavādinām |
21 | tathety uktvā tu te sarve haiḍimbapramukhās tadā
uddeśajñāḥ kuberasya nalinyā bharatarṣabha |
22 | ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ
lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ |
23 | te gatvā sahitāḥ sarve dadṛśus tatra kānane
praphullapaṅkajavatīṃ nalinīṃ sumanoharām |
24 | taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam
dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān |
25 | udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam
prajāsaṃkṣepasamaye daṇḍahastam ivāntakam |
26 | taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ
uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam |
27 | sāhasaṃ bata bhadraṃ te devānām api cāpriyam
punar evaṃ na kartavyaṃ mama ced icchasi priyam |
28 | anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca
tasyām eva nalinyāṃ te vijahrur amaropamāḥ |
29 | etasminn eva kāle tu pragṛhītaśilāyudhāḥ
prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ |
30 | te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam
nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān vinayenānatāḥ sarve praṇipetuś ca bhārata |
31 | sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ
viditāś ca kuberasya tatas te narapuṃgavāḥ ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ |