Book 3 Chapter 152
1bhīma uvāca
1pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ
viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ
2apaśyat tatra pañcālī saugandhikam anuttamam
aniloḍham ito nūnaṃ sā bahūni parīpsati
3tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam
puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ
4rākṣasā ūcuḥ
4ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha
neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā
5devarṣayas tathā yakṣā devāś cātra vṛkodara
āmantrya yakṣapravaraṃ pibanti viharanti ca
gandharvāpsarasaś caiva viharanty atra pāṇḍava
6anyāyeneha yaḥ kaś cid avamanya dhaneśvaram
vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam
7tam anādṛtya padmāni jihīrṣasi balād itaḥ
dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham
8bhīma uvāca
8rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike
dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe
9na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ
na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃ cana
10iyaṃ ca nalinī ramyā jātā parvatanirjhare
neyaṃ bhavanam āsādya kuberasya mahātmanaḥ
11tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca
evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati
12vaiśaṃpāyana uvāca
12ity uktvā rākṣasān sarvān bhīmaseno vyagāhata
tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān
mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ
13kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ
vyagāhata mahātejās te taṃ sarve nyavārayan
14gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam
kruddhā bruvanto 'nuyayur drutaṃ te; śastrāṇi codyamya vivṛttanetrāḥ
15tataḥ sa gurvīṃ yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām
pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti
16te taṃ tadā tomarapaṭṭiśādyair; vyāvidhya śastraiḥ sahasābhipetuḥ
jighāṃsavaḥ krodhavaśāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ
17vātena kuntyāṃ balavān sa jātaḥ; śūras tarasvī dviṣatāṃ nihantā
satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhṛṣyaḥ
18teṣāṃ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām
yathāpravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇīsamīpe
19te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyābalaṃ bāhubalaṃ tathaiva
aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ
20vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṃjñāḥ
kailāsaśṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ
21sa śakravad dānavadaityasaṃghān; vikramya jitvā ca raṇe 'risaṃghān
vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni
22tataḥ sa pītvāmṛtakalpam ambho; bhūyo babhūvottamavīryatejāḥ
utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti
23tatas tu te krodhavaśāḥ sametya; dhaneśvaraṃ bhīmabalapraṇunnāḥ
bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ
24teṣāṃ vacas tat tu niśamya devaḥ; prahasya rakṣāṃśi tato 'bhyuvāca
gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇānimittaṃ viditaṃ mamaitat
25tato 'bhyanujñāya dhaneśvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ
bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ; yathopajoṣaṃ viharantam ekam