Book 3 Chapter 151
1vaiśaṃpāyana uvāca
1sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām
kailāsaśikhare ramye dadarśa śubhakānane
2kuberabhavanābhyāśe jātāṃ parvatanirjhare
suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām
3haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām
pavitrabhūtāṃ lokasya śubhām adbhutadarśanām
4tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham
dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ
5tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām
jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ
6vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ
haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ
7ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ
gandharvair apsarobhiś ca devaiś ca paramārcitām
8sevitām ṛṣibhir divyāṃ yakṣaiḥ kiṃpuruṣais tathā
rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca
9tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ
babhūva paramaprīto divyaṃ saṃprekṣya tat saraḥ
10tac ca krodhavaśā nāma rākṣasā rājaśāsanāt
rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ
11te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam
rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam
12sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam
puṣkarepsum upāyāntam anyonyam abhicukruśuḥ
13ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ
yac cikīrṣur iha prāptas tat saṃpraṣṭum ihārhatha
14tataḥ sarve mahābāhuṃ samāsādya vṛkodaram
tejoyuktam apṛcchanta kas tvam ākhyātum arhasi
15muniveṣadharaś cāsi cīravāsāś ca lakṣyase
yadartham asi saṃprāptas tad ācakṣva mahādyute