Book 3 Chapter 150
1vaiśaṃpāyana uvāca
1tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam
bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ
2pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata
śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam
3tataḥ punar athovāca paryaśrunayano hariḥ
bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā
4gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare
ihasthaś ca kuruśreṣṭha na nivedyo 'smi kasya cit
5dhanadasyālayāc cāpi visṛṣṭānāṃ mahābala
deśakāla ihāyātuṃ devagandharvayoṣitām
6mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam
mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha
7tad asmaddarśanaṃ vīra kaunteyāmogham astu te
bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata
8yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam
dhārtarāṣṭrā nihantavyā yāvad etat karomy aham
9śilayā nagaraṃ vā tan marditavyaṃ mayā yadi
yāvad adya karomy etat kāmaṃ tava mahābala
10bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ
pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā
11kṛtam eva tvayā sarvaṃ mama vānarapuṃgava
svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me
12sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan
tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn
13evam uktas tu hanumān bhīmasenam abhāṣata
bhrātṛtvāt sauhṛdāc cāpi kariṣyāmi tava priyam
14camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām
yadā siṃharavaṃ vīra kariṣyasi mahābala
tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava
15vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān
śatrūṇāṃ te prāṇaharān ity uktvāntaradhīyata
16gate tasmin harivare bhīmo 'pi balināṃ varaḥ
tena mārgeṇa vipulaṃ vyacarad gandhamādanam
17anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi
māhātmyam anubhāvaṃ ca smaran dāśarather yayau
18sa tāni ramaṇīyāni vanāny upavanāni ca
viloḍayām āsa tadā saugandhikavanepsayā
19phullapadmavicitrāṇi puṣpitāni vanāni ca
mattavāraṇayūthāni paṅkaklinnāni bhārata
varṣatām iva meghānāṃ vṛndāni dadṛśe tadā
20hariṇaiś cañcalāpāṅgair hariṇīsahitair vane
saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau
21mahiṣaiś ca varāhaiś ca śārdūlaiś ca niṣevitam
vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata
22kusumānataśākhaiś ca tāmprapallavakomalaiḥ
yācyamāna ivāraṇye drumair mārutakampitaiḥ
23kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ
priyatīrthavanā mārge padminīḥ samatikraman
24sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu
draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau
25parivṛtte 'hani tataḥ prakīrṇahariṇe vane
kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm
26mattakāraṇḍavayutāṃ cakravākopaśobhitām
racitām iva tasyādrer mālāṃ vimalapaṅkajām
27tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat
apaśyat prītijananaṃ bālārkasadṛśadyuti
28tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ
vanavāsaparikliṣṭāṃ jagāma manasā priyām