Book 3 Chapter 149
1bhīma uvāca
1pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃ cana
yadi te 'ham anugrāhyo darśayātmānam ātmanā
2vaiśaṃpāyana uvāca
2evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ
tad rūpaṃ darśayām āsa yad vai sāgaralaṅghane
3bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ
dehas tasya tato 'tīva vardhaty āyāmavistaraiḥ
4tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ
gireś cocchrayam āgamya tasthau tatra sa vānaraḥ
5samucchritamahākāyo dvitīya iva parvataḥ
tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ
dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ
6tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ
visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ
7tam arkam iva tejobhiḥ sauvarṇam iva parvatam
pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat
8ābabhāṣe ca hanumān bhīmasenaṃ smayann iva
etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha
9vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam
bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā
10tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham
dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ
11pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ
kṛtāñjalir adīnātmā hanūmantam avasthitam
12dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho
saṃharasva mahāvīrya svayam ātmānam ātmanā
13na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam
aprameyam anādhṛṣyaṃ mainākam iva parvatam
14vismayaś caiva me vīra sumahān manaso 'dya vai
yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt
15tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām
svabāhubalam āśritya vināśayitum ojasā
16na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate
tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi
17evam uktas tu bhīmena hanūmān plavagarṣabhaḥ
pratyuvāca tato vākyaṃ snigdhagambhīrayā girā
18evam etan mahābāho yathā vadasi bhārata
bhīmasena na paryāpto mamāsau rākṣasādhamaḥ
19mayā tu tasmin nihate rāvaṇe lokakaṇṭake
kīrtir naśyed rāghavasya tata etad upekṣitam
20tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam
ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā
21tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ
ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ
22eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te
drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ
23na ca te tarasā kāryaḥ kusumāvacayaḥ svayam
daivatāni hi mānyāni puruṣeṇa viśeṣataḥ
24balihomanamaskārair mantraiś ca bharatarṣabha
daivatāni prasādaṃ hi bhaktyā kurvanti bhārata
25mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya
svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca
26na hi dharmam avijñāya vṛddhān anupasevya ca
dharmo vai vedituṃ śakyo bṛhaspatisamair api
27adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ
vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ
28ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ
vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ
29vedācāravidhānoktair yajñair dhāryanti devatāḥ
bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ
30paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ
vārtayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ
31trayī vārtā daṇḍanītis tisro vidyā vijānatām
tābhiḥ samyakprayuktābhir lokayātrā vidhīyate
32sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi
daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet
33vārtādharme hy avartantyo vinaśyeyur imāḥ prajāḥ
supravṛttais tribhir hy etair dharmaiḥ sūyanti vai prajāḥ
34dvijānām amṛtaṃ dharmo hy ekaś caivaikavarṇikaḥ
yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ
35yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ
pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam
36śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate
bhaikṣahomavratair hīnās tathaiva guruvāsinām
37kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam
svadharmaṃ pratipadyasva vinīto niyatendriyaḥ
38vṛddhaiḥ saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ
susthitaḥ śāsti daṇḍena vyasanī paribhūyate
39nigrahānugrahaiḥ samyag yadā rājā pravartate
tadā bhavati lokasya maryādā suvyavasthitā
40tasmād deśe ca durge ca śatrumitrabaleṣu ca
nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā
41rājñām upāyāś catvāro buddhimantraḥ parākramaḥ
nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam
42sāmnā dānena bhedena daṇḍenopekṣaṇena ca
sādhanīyāni kāryāṇi samāsavyāsayogataḥ
43mantramūlā nayāḥ sarve cārāś ca bharatarṣabha
sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet
44striyā mūḍhena lubdhena bālena laghunā tathā
na mantrayeta guhyāni yeṣu conmādalakṣaṇam
45mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet
snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet
46dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān
strīṣu klībān niyuñjīta krūrān krūreṣu karmasu
47svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā
buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam
48buddhyā supratipanneṣu kuryāt sādhuparigraham
nigrahaṃ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet
49nigrahe pragrahe samyag yadā rājā pravartate
tadā bhavati lokasya maryādā suvyavasthitā
50eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ
taṃ svadharmavibhāgena vinayastho 'nupālaya
51tapodharmadamejyābhir viprā yānti yathā divam
dānātithyakriyādharmair yānti vaiśyāś ca sadgatim
52kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ
samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ
alubdhā vigatakrodhāḥ satāṃ yānti salokatām