Book 3 Chapter 148
1vaiśaṃpāyana uvāca
1evam ukto mahābāhur bhīmasenaḥ pratāpavān
praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ
uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram
2mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham
anugraho me sumahāṃs tṛptiś ca tava darśanāt
3evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama
yat te tadāsīt plavataḥ sāgaraṃ makarālayam
rūpam apratimaṃ vīra tad icchāmi nirīkṣitum
4evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ
evam uktaḥ sa tejasvī prahasya harir abravīt
5na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit
kālāvasthā tadā hy anyā vartate sā na sāṃpratam
6anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ
ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me
7bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ
kālaṃ samanuvartante yathā bhāvā yuge yuge
balavarṣmaprabhāvā hi prahīyanty udbhavanti ca
8tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha
yugaṃ samanuvartāmi kālo hi duratikramaḥ
9bhīma uvāca
9yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge
dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau
10hanūmān uvāca
10kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ
kṛtam eva na kartavyaṃ tasmin kāle yugottame
11na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ
tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam
12devadānavagandharvayakṣarākṣasapannagāḥ
nāsan kṛtayuge tāta tadā na krayavikrayāḥ
13na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī
abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca
14na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ
nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam
15na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam
na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ
16tataḥ paramakaṃ brahma yā gatir yogināṃ parā
ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā
17brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ
kṛte yuge samabhavan svakarmaniratāḥ prajāḥ
18samāśramaṃ samācāraṃ samajñānamatībalam
tadā hi samakarmāṇo varṇā dharmān avāpnuvan
19ekavedasamāyuktā ekamantravidhikriyāḥ
pṛthagdharmās tv ekavedā dharmam ekam anuvratāḥ
20cāturāśramyayuktena karmaṇā kālayoginā
akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim
21ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ
kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ
22etat kṛtayugaṃ nāma traiguṇyaparivarjitam
tretām api nibodha tvaṃ yasmin satraṃ pravartate
23pādena hrasate dharmo raktatāṃ yāti cācyutaḥ
satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ
24tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ
tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ
25pracalanti na vai dharmāt tapodānaparāyaṇāḥ
svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan
26dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate
viṣṇur vai pītatāṃ yāti caturdhā veda eva ca
27tato 'nye ca caturvedās trivedāś ca tathāpare
dvivedāś caikavedāś cāpy anṛcaś ca tathāpare
28evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā
tapodānapravṛttā ca rājasī bhavati prajā
29ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ
satyasya ceha vibhraṃśāt satye kaś cid avasthitaḥ
30satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan
kāmāś copadravāś caiva tadā daivatakāritāḥ
31yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ
kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare
32evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ
pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ
33tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ
vedācārāḥ praśāmyanti dharmayajñakriyās tathā
34ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā
upadravāś ca vartante ādhayo vyādhayas tathā
35yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ
dharme vyāvartamāne tu loko vyāvartate punaḥ
36loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ
yugakṣayakṛtā dharmāḥ prārthanāni vikurvate
37etat kaliyugaṃ nāma acirād yat pravartate
yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ
38yac ca te matparijñāne kautūhalam ariṃdama
anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ
39etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām