Book 3 Chapter 145
1yudhiṣṭhira uvāca
1dharmajño balavāñ śūraḥ sadyo rākṣasapuṃgavaḥ
bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram
2tava bhīma balenāham atibhīmaparākrama
akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam
3vaiśaṃpāyana uvāca
3bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam
ādideśa naravyāghras tanayaṃ śatrukarśanam
4haiḍimbeya pariśrāntā tava mātāparājitā
tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga
5skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā
gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ
6ghaṭotkaca uvāca
6dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā
eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān
7vaiśaṃpāyana uvāca
7evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ
pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare
8lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ
9brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ
niyogād rākṣasendrasya jagmur bhīmaparākramāḥ
10evaṃ suramaṇīyāni vanāny upavanāni ca
ālokayantas te jagmur viśālāṃ badarīṃ prati
11te tv āśugatibhir vīrā rākṣasais tair mahābalaiḥ
uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat
12deśān mlecchagaṇākīrṇān nānāratnākarāyutān
dadṛśur giripādāṃś ca nānādhātusamācitān
13vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ
tathā kiṃpuruṣaiś caiva gandharvaiś ca samantataḥ
14nadījālasamākīrṇān nānāpakṣirutākulān
nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān
15te vyatītya bahūn deśān uttarāṃś ca kurūn api
dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam
16tasyābhyāśe tu dadṛśur naranārāyaṇāśramam
upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ
17dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām
snigdhām aviralacchāyāṃ śriyā paramayā yutām
18patraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām
viśālaśākhāṃ vistīrṇām atidyutisamanvitām
19phalair upacitair divyair ācitāṃ svādubhir bhṛśam
madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām
madapramuditair nityaṃ nānādvijagaṇair yutām
20adaṃśamaśake deśe bahumūlaphalodake
nīlaśādvalasaṃchanne devagandharvasevite
21susamīkṛtabhūbhāge svabhāvavihite śubhe
jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake
22tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ
avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ
23tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam
dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ
24tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ
kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam
25maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam
duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ
26balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam
divyapuṣpopahāraiś ca sarvato 'bhivirājitam
27viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ
mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam
śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam
28divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam
śriyā yutam anirdeśyaṃ devacaryopaśobhitam
29phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ
30maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ
brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ
31so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ
bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ
32divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ
āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam
33prītās te tasya satkāraṃ vidhinā pāvakopamāḥ
upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci
34sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ
35taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam
prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā
36viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha
brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ
37tatrāpaśyat sa dharmātmā devadevarṣipūjitam
naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam
38madhusravaphalāṃ divyāṃ maharṣigaṇasevitām
tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha
39ālokayanto mainākaṃ nānādvijagaṇāyutam
hiraṇyaśikharaṃ caiva tac ca bindusaraḥ śivam
40bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām
maṇipravālaprastārāṃ pādapair upaśobhitām
41divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm
vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ
42tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ
brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ
43kṛṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ