Book 3 Chapter 139
1lomaśa uvāca
1etasminn eva kāle tu bṛhaddyumno mahīpatiḥ
satram āste mahābhāgo raibhyayājyaḥ pratāpavān
2tena raibhyasya vai putrāv arvāvasuparāvasū
vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā
3tatra tau samanujñātau pitrā kaunteya jagmatuḥ
āśrame tv abhavad raibhyo bhāryā caiva parāvasoḥ
4athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ
kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane
5jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasy api
carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam
6mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ
akāmayānena tadā śarīratrāṇam icchatā
7sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata
punar āgamya tat satram abravīd bhrātaraṃ vacaḥ
8idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃ cana
mayā tu hiṃsitas tāto manyamānena taṃ mṛgam
9so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam
samartho hy aham ekākī karma kartum idaṃ mune
10arvāvasur uvāca
10karotu vai bhavān satraṃ bṛhaddyumnasya dhīmataḥ
brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ
11lomaśa uvāca
11sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira
arvāvasus tadā satram ājagāma punar muniḥ
12tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam
bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam
13eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti
brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ
14preṣyair utsāryamāṇas tu rājann arvāvasus tadā
na mayā brahmahatyeyaṃ kṛtety āha punaḥ punaḥ
15ucyamāno 'sakṛt preṣyair brahmahann iti bhārata
naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām
mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam
16prītās tasyābhavan devāḥ karmaṇārvāvasor nṛpa
taṃ te pravarayām āsur nirāsuś ca parāvasum
17tato devā varaṃ tasmai dadur agnipurogamāḥ
sa cāpi varayām āsa pitur utthānam ātmanaḥ
18anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe
bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ
19tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira
athābravīd yavakrīto devān agnipurogamān
20samadhītaṃ mayā brahma vratāni caritāni ca
kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam
tathāyuktena vidhinā nihantum amarottamāḥ
21devā ūcuḥ
21maivaṃ kṛthā yavakrīta yathā vadasi vai mune
ṛte gurum adhītā hi sukhaṃ vedās tvayā purā
22anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā
kālena mahatā kleśād brahmādhigatam uttamam
23lomaśa uvāca
23yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ
saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam
24āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ
atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase