Book 3 Chapter 138
1lomaśa uvāca
1bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam
samitkalāpam ādāya praviveśa svam āśramam
2taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ
na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ
3vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ
tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt
4kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam
tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame
5kaccin na raibhyaṃ putro me gatavān alpacetanaḥ
etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ
6śūdra uvāca
6raibhyaṃ gato nūnam asau sutas te mandacetanaḥ
tathā hi nihataḥ śete rākṣasena balīyasā
7prakālyamānas tenāyaṃ śūlahastena rakṣasā
agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ
8tataḥ sa nihato hy atra jalakāmo 'śucir dhruvam
saṃbhāvito hi tūrṇena śūlahastena rakṣasā
9lomaśa uvāca
9bharadvājas tu śūdrasya tac chrutvā vipriyaṃ vacaḥ
gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ
10brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ
dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti
11tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu
anāgāḥ sarvabhūteṣu karkaśatvam upeyivān
12pratiṣiddho mayā tāta raibhyāvasathadarśanāt
gatavān eva taṃ kṣudraṃ kālāntakayamopamam
13yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam
gatavān eva kopasya vaśaṃ paramadurmatiḥ
14putraśokam anuprāpya eṣa raibhyasya karmaṇā
tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi
15yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī
tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam
16sukhino vai narā yeṣāṃ jātyā putro na vidyate
te putraśokam aprāpya vicaranti yathāsukham
17ye tu putrakṛtāc chokād bhṛśaṃ vyākulacetasaḥ
śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ
18parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā
īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati
19vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam
susamiddhaṃ tataḥ paścāt praviveśa hutāśanam