Book 3 Chapter 137
1lomaśa uvāca
1caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ
jagāma mādhave māsi raibhyāśramapadaṃ prati
2sa dadarśāśrame puṇye puṣpitadrumabhūṣite
vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata
3yavakrīs tām uvācedam upatiṣṭhasva mām iti
nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ
4sā tasya śīlam ājñāya tasmāc chāpāc ca bibhyatī
tejasvitāṃ ca raibhyasya tathety uktvā jagāma sā
5tata ekāntam unnīya majjayām āsa bhārata
ājagāma tadā raibhyaḥ svam āśramam ariṃdama
6rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ
sāntvayañ ślakṣṇayā vācā paryapṛcchad yudhiṣṭhira
7sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā
pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā
8śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam
dahann iva tadā cetaḥ krodhaḥ samabhavan mahān
9sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ
avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte
10tataḥ samabhavan nārī tasyā rūpeṇa saṃmitā
avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ
11tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam
abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe
12tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti
jagmatus tau tathety uktvā yavakrītajighāṃsayā
13tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā
kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata
14ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum
tata udyataśūlaḥ sa rākṣasaḥ samupādravat
15tam āpatantaṃ saṃprekṣya śūlahastaṃ jighāṃsayā
yavakrīḥ sahasotthāya prādravad yena vai saraḥ
16jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ
jagāma saritaḥ sarvās tāś cāpy āsan viśoṣitāḥ
17sa kālyamāno ghoreṇa śūlahastena rakṣasā
agnihotraṃ pitur bhītaḥ sahasā samupādravat
18sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā
nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva
19nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ
tāḍayām āsa śūlena sa bhinnahṛdayo 'patat
20yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat
anujñātas tu raibhyeṇa tayā nāryā sahācarat