Book 3 Chapter 130
1lomaśa uvāca
1iha martyās tapas taptvā svargaṃ gacchanti bhārata
martukāmā narā rājann ihāyānti sahasraśaḥ
2evam āśīḥ prayuktā hi dakṣeṇa yajatā purā
iha ye vai mariṣyanti te vai svargajito narāḥ
3eṣā sarasvatī puṇyā divyā coghavatī nadī
etad vinaśanaṃ nāma sarasvatyā viśāṃ pate
4dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī
praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ
5eṣa vai camasodbhedo yatra dṛśyā sarasvatī
yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ
6etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama
lopāmudrā samāgamya bhartāram avṛṇīta vai
7etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute
indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam
8etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam
eṣā ramyā vipāśā ca nadī paramapāvanī
9atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ
baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ
10kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama
maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha
11atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca
agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata
12etad dvāraṃ mahārāja mānasasya prakāśate
varṣam asya girer madhye rāmeṇa śrīmatā kṛtam
13eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ
nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ
14eṣa ujjānako nāma yavakrīr yatra śāntavān
arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ
15hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam
āśramaś caiva rukmiṇyā yatrāśāmyad akopanā
16samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā
taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim
17jalāṃ copajalāṃ caiva yamunām abhito nadīm
uśīnaro vai yatreṣṭvā vāsavād atyaricyata
18tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate
abhyagacchata rājānaṃ jñātum agniś ca bhārata
19jijñāsamānau varadau mahātmānam uśīnaram
indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
20ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt
śaraṇārthī tadā rājan nililye bhayapīḍitaḥ