Book 3 Chapter 126
1yudhiṣṭhira uvāca
1māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ
kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ
kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ
2yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ
etad icchāmy ahaṃ śrotuṃ caritaṃ tasya dhīmataḥ
3yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ
janma cāprativīryasya kuśalo hy asi bhāṣitum
4lomaśa uvāca
4śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ
yathā māndhātṛśabdo vai lokeṣu parigīyate
5ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ
so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ
6aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ
anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ
7anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ
mantriṣv ādhāya tad rājyaṃ vananityo babhūva ha
8śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā
pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ
9tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ
iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt
10saṃbhṛto mantrapūtena vāriṇā kalaśo mahān
tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ
yat prāśya prasavet tasya patnī śakrasamaṃ sutam
11taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ
rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān
12śuṣkakaṇṭhaḥ pipāsārtaḥ pāṇīyārthī bhṛśaṃ nṛpaḥ
taṃ praviśyāśramaṃ śrāntaḥ pāṇīyaṃ so 'bhyayācata
13tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā
nāśrauṣīt kaś cana tadā śakuner iva vāśitam
14tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ
abhyadravata vegena pītvā cāmbho vyavāsṛjat
15sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ
nirvāṇam agamad dhīmān susukhī cābhavat tadā
16tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ
nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te
17kasya karmedam iti ca paryapṛcchan samāgatāḥ
yuvanāśvo mayety eva satyaṃ samabhipadyata
18na yuktam iti taṃ prāha bhagavān bhārgavas tadā
sutārthaṃ sthāpitā hy āpas tapasā caiva saṃbhṛtāḥ
19mayā hy atrāhitaṃ brahma tapa āsthāya dāruṇam
putrārthaṃ tava rājarṣe mahābalaparākrama
20mahābalo mahāvīryas tapobalasamanvitaḥ
yaḥ śakram api vīryeṇa gamayed yamasādanam
21anena vidhinā rājan mayaitad upapāditam
abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai
22na tv adya śakyam asmābhir etat kartum ato 'nyathā
nūnaṃ daivakṛtaṃ hy etad yad evaṃ kṛtavān asi
23pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ
āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ
tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi
24vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām
yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān
25tato varṣaśate pūrṇe tasya rājño mahātmanaḥ
vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ
26niścakrāma mahātejā na ca taṃ mṛtyur āviśat
yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat
27tataḥ śakro mahātejās taṃ didṛkṣur upāgamat
pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe
28mām ayaṃ dhāsyatīty evaṃ paribhāṣṭaḥ sa vajriṇā
māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ
29pradeśinīṃ śakradattām āsvādya sa śiśus tadā
avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa
30vedās taṃ sadhanurvedā divyāny astrāṇi ceśvaram
upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ
31dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye
abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan
32so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata
dharmeṇa vyajayal lokāṃs trīn viṣṇur iva vikramaiḥ
33tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ
ratnāni caiva rājarṣiṃ svayam evopatasthire
34tasyeyaṃ vasusaṃpūrṇā vasudhā vasudhādhipa
teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
35citacaityo mahātejā dharmaṃ prāpya ca puṣkalam
śakrasyārdhāsanaṃ rājaṃl labdhavān amitadyutiḥ
36ekāhnā pṛthivī tena dharmanityena dhīmatā
nirjitā śāsanād eva saratnākarapattanā
37tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām
caturantā mahī vyāptā nāsīt kiṃ cid anāvṛtam
38tena padmasahasrāṇi gavāṃ daśa mahātmanā
brāhmaṇebhyo mahārāja dattānīti pracakṣate
39tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā
vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ
40tena somakulotpanno gāndhārādhipatir mahān
garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ
41prajāś caturvidhās tena jitā rājan mahātmanā
tenātmatapasā lokāḥ sthāpitāś cāpi tejasā
42tasyaitad devayajanaṃ sthānam ādityavarcasaḥ
paśya puṇyatame deśe kurukṣetrasya madhyataḥ
43etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat
janma cāgryaṃ mahīpāla yan māṃ tvaṃ paripṛcchasi