Book 3 Chapter 125
1lomaśa uvāca
1taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ
āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam
2bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ
tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ
3somārhāv aśvināv etāv adya prabhṛti bhārgava
bhaviṣyataḥ satyam etad vaco brahman bravīmi te
4na te mithyā samārambho bhavatv eṣa paro vidhiḥ
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi
5somārhāv aśvināv etau yathaivādya kṛtau tvayā
bhūya eva tu te vīryaṃ prakāśed iti bhārgava
6sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti
ato mayaitad vihitaṃ tava vīryaprakāśanam
tasmāt prasādaṃ kuru me bhavatv etad yathecchasi
7evam uktasya śakreṇa cyavanasya mahātmanaḥ
sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram
8madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān
akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ
9tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā
aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam
10vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ
sukanyayā sahāraṇye vijahārānuraktayā
11tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate
atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya
12etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata
saindhavāraṇyam āsādya kulyānāṃ kuru darśanam
puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa
13ārcīkaparvataś caiva nivāso vai manīṣiṇām
sadāphalaḥ sadāsroto marutāṃ sthānam uttamam
caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira
14etac candramasas tīrtham ṛṣayaḥ paryupāsate
vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca
15śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca
sarvāṇy anuparikramya yathākāmam upaspṛśa
16śaṃtanuś cātra kaunteya śunakaś ca narādhipa
naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam
17iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ
ārcīkaparvate tepus tān yajasva yudhiṣṭhira
18iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate
yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ
19yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana
sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ
20etat prasravaṇaṃ puṇyam indrasya manujādhipa
yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ
21iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ
maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ
22eṣā sā yamunā rājan rājarṣigaṇasevitā
nānāyajñacitā rājan puṇyā pāpabhayāpahā
23atra rājā maheṣvāso māndhātāyajata svayam
sahadevaś ca kaunteya somako dadatāṃ varaḥ