Book 3 Chapter 124
1lomaśa uvāca
1tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam
saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam
2cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāv iva
reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva
3ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ
upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ
4athainaṃ bhārgavo rājann uvāca parisāntvayan
yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya
5tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ
cyavanasya mahārāja tad vākyaṃ pratyapūjayat
6praśaste 'hani yajñīye sarvakāmasamṛddhimat
kārayām āsa śaryātir yajñāyatanam uttamam
7tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ
adbhutāni ca tatrāsan yāni tāni nibodha me
8agṛhṇāc cyavanaḥ somam aśvinor devayos tadā
tam indro vārayām āsa gṛhyamāṇaṃ tayor graham
9indra uvāca
9ubhāv etau na somārhau nāsatyāv iti me matiḥ
bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ
10cyavana uvāca
10māvamaṃsthā mahātmānau rūpadraviṇavattarau
yau cakratur māṃ maghavan vṛndārakam ivājaram
11ṛte tvāṃ vibudhāṃś cānyān kathaṃ vai nārhataḥ savam
aśvināv api devendra devau viddhi puraṃdara
12indra uvāca
12cikitsakau karmakarau kāmarūpasamanvitau
loke carantau martyānāṃ kathaṃ somam ihārhataḥ
13lomaśa uvāca
13etad eva yadā vākyam āmreḍayati vāsavaḥ
anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ
14grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā
samīkṣya balabhid deva idaṃ vacanam abravīt
15ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam
vajraṃ te prahariṣyāmi ghorarūpam anuttamam
16evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ
jagrāha vidhivat somam aśvibhyām uttamaṃ graham
17tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ
tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ
18saṃstambhayitvā cyavano juhuve mantrato 'nalam
kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ
19tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt
mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ
śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ
20tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat
hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā
21catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam
itare tv asya daśanā babhūvur daśayojanāḥ
prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ
22bāhū parvatasaṃkāśāv āyatāv ayutaṃ samau
netre raviśaśiprakhye vaktram antakasaṃnibham
23lelihañ jihvayā vaktraṃ vidyuccapalalolayā
vyāttānano ghoradṛṣṭir grasann iva jagad balāt
24sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat
mahatā ghorarūpeṇa lokāñ śabdena nādayan