Book 3 Chapter 122
1lomaśa uvāca
1bhṛgor maharṣeḥ putro 'bhūc cyavano nāma bhārgavaḥ
samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ
2sthāṇubhūto mahātejā vīrasthānena pāṇḍava
atiṣṭhat subahūn kālān ekadeśe viśāṃ pate
3sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ
kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ
4tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ
tapyati sma tapo rājan valmīkena samāvṛtaḥ
5atha dīrghasya kālasya śaryātir nāma pārthivaḥ
ājagāma saro ramyaṃ vihartum idam uttamam
6tasya strīṇāṃ sahasrāṇi catvāry āsan parigrahaḥ
ekaiva ca sutā śubhrā sukanyā nāma bhārata
7sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā
caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat
8sā caiva sudatī tatra paśyamānā manoramān
vanaspatīn vicinvantī vijahāra sakhīvṛtā
9rūpeṇa vayasā caiva madanena madena ca
babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ
10tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām
dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam
11tāṃ paśyamāno vijane sa reme paramadyutiḥ
kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ
tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai
12tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī
kautūhalāt kaṇṭakena buddhimohabalātkṛtā
13kiṃ nu khalv idam ity uktvā nirbibhedāsya locane
akrudhyat sa tayā viddhe netre paramamanyumān
tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot
14tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam
tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ
15taponityasya vṛddhasya roṣaṇasya viśeṣataḥ
kenāpakṛtam adyeha bhārgavasya mahātmanaḥ
jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram
16tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam
sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu
17tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam
paryapṛcchat suhṛdvargaṃ pratyajānan na caiva te
18ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam
pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt
19mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat
khadyotavad abhijñātaṃ tan mayā viddham antikāt
20etac chrutvā tu śaryātir valmīkaṃ tūrṇam ādravat
tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam
21ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ
ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi
22tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā
rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām
23tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava
kṣamiṣyāmi mahīpāla satyam etad bravīmi te
24ṛṣer vacanam ājñāya śaryātir avicārayan
dadau duhitaraṃ tasmai cyavanāya mahātmane
25pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha
prāptaprasādo rājā sa sasainyaḥ punar āvrajat
26sukanyāpi patiṃ labdhvā tapasvinam aninditā
nityaṃ paryacarat prītyā tapasā niyamena ca
27agnīnām atithīnāṃ ca śuśrūṣur anasūyikā
samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā