Book 3 Chapter 120
1sātyakir uvāca
1na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve
samācarāmo hy anatītakālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit
2ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante
teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ
3yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke
te nāthavantaḥ puruṣapravīrā; nānāthavat kṛcchram avāpnuvanti
4kasmād ayaṃ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau
vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān
5niryātu sādhv adya daśārhasenā; prabhūtanānāyudhacitravarmā
yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ
6 tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā
sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ
7bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātmasamaś ca pārthaḥ
yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam
8tasyāstravarṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya
kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma
9khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya
tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān
10āttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ
nighnantam ekaṃ kuruyodhamukhyān; kāle mahākakṣam ivāntakāgniḥ
11pradyumnamuktān niśitān na śaktāḥ; soḍhuṃ kṛpadroṇavikarṇakarṇāḥ
jānāmi vīryaṃ ca tavātmajasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ
12sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya
na vidyate jāmbavatīsutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya
13etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam
vṛttorur atyāyatapīnabāhur; etena saṃkhye nihato 'śvacakraḥ
ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta
14yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta
tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta
15droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam
sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ
16kiṃ nāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaivateṣu
āttāyudhasyottamabāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe
17tato 'niruddho 'py asicarmapāṇir; mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ
hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu
18gadolmukau bāhukabhānunīthāḥ; śūraś ca saṃkhye niśaṭhaḥ kumāraḥ
raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṃ viprathayantu karma
19savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā
hatvā raṇe tān dhṛtarāṣṭraputrāṃl; loke yaśaḥ sphītam upākarotu
20tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ
yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena
21asmatpramuktair viśikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ
nirdhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam
22vāsudeva uvāca
22asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva
svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit
23na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam
bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam
24ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca
kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrīsutābhyāṃ ca puraskṛto 'yam
25yadā tu pāñcālapatir mahātmā; sakekayaś cedipatir vayaṃ ca
yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam
26yudhiṣṭhira uvāca
26naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣyatamaṃ na rājyam
kṛṣṇas tu māṃ veda yathāvad ekaḥ; kṛṣṇaṃ ca vedāham atho yathāvat
27yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya
tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca
28pratiprayāntv adya daśārhavīrā; dṛḍho 'smi nāthair naralokanāthaiḥ
dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān
29vaiśaṃpāyana uvāca
29te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān
yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra
30visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopacitāṃ sutīrthām
sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa