Book 3 Chapter 118
1vaiśaṃpāyana uvāca
1gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā
sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya
2sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthivaputrapautraḥ
samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ
3tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca
dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat
4tato vipāpmā draviḍeṣu rājan; samudram āsādya ca lokapuṇyam
agastyatīrthaṃ ca pavitrapuṇyaṃ; nārītīrthāny atha vīro dadarśa
5tatrārjunasyāgryadhanurdharasya; niśamya tat karma parair asahyam
saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe
6sa teṣu tīrtheṣv abhiṣiktagātraḥ; kṛṣṇāsahāyaḥ sahito 'nujaiś ca
saṃpūjayan vikramam arjunasya; reme mahīpālapatiḥ pṛthivyām
7tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya
hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam
8sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan
krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa
9tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda
taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ
10sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ
ṛcīkaputrasya tapasvisaṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām
11tato vasūnāṃ vasudhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca
vaivasvatādityadhaneśvarāṇām; indrasya viṣṇoḥ savitur vibhoś ca
12bhagasya candrasya divākarasya; pater apāṃ sādhyagaṇasya caiva
dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva
13sarasvatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye
puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi
14teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni
tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma
15sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ
dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ samupājagāma
16tatrābhiṣiktaḥ pṛthulohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca
saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena
17sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam
samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ
18tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca
tau sarvavṛṣṇipravarau sasainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham
19te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdhagātrān
anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam
20 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram
anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathādharmam adīnasattvaḥ
21te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva
yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram
22teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ
astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmararājaputram
23 śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva
netrodbhavaṃ saṃmumucur daśārhā; duḥkhārtijaṃ vāri mahānubhāvāḥ