Book 3 Chapter 117
1rāma uvāca
1mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ
kārtavīryasya dāyādair vane mṛga iveṣubhiḥ
2dharmajñasya kathaṃ tāta vartamānasya satpathe
mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ
3kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ
ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ
4kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca
ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ
5akṛtavraṇa uvāca
5vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa
pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ
6dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ
pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata
7saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān
jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ
8teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha
tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ
9triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
samantapañcake pañca cakāra rudhirahradān
10sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ
sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat
11tato yajñena mahatā jāmadagnyaḥ pratāpavān
tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau
12vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane
daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate
13tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā
vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ
14sa pradāya mahīṃ tasmai kaśyapāya mahātmane
asmin mahendre śailendre vasaty amitavikramaḥ
15evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ
pṛthivī cāpi vijitā rāmeṇāmitatejasā
16vaiśaṃpāyana uvāca
16tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ
darśayām āsa tān viprān dharmarājaṃ ca sānujam
17sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ
dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ
18arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ
mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ