Book 3 Chapter 112
1ṛśyaśṛṅga uvāca
1ihāgato jaṭilo brahmacārī; na vai hrasvo nātidīrgho manasvī
suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ
2samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣataraś cakoraiḥ
nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajjugrathitāḥ sudīrghāḥ
3ādhārarūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe
dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca
4vilagnamadhyaś ca sa nābhideśe; kaṭiś ca tasyātikṛtapramāṇā
tathāsya cīrāntaritā prabhāti; hiraṇmayī mekhalā me yatheyam
5anyac ca tasyādbhutadarśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti
pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam
6viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ
cīrāṇi tasyādbhutadarśanāni; nemāni tadvan mama rūpavanti
7vaktraṃ ca tasyādbhutadarśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ
puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā
8yathā vanaṃ mādhavamāsi madhye; samīritaṃ śvasanenābhivāti
tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta
9susaṃyatāś cāpi jaṭā vibhaktā; dvaidhīkṛtā bhānti samā lalāṭe
karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ
10tathā phalaṃ vṛttam atho vicitraṃ; samāhanat pāṇinā dakṣiṇena
tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ
11tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ
taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā
12sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram
vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam
13na cāpi pādyaṃ bahu manyate 'sau; phalāni cemāni mayāhṛtāni
evaṃvrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me
14mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām
na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām
15toyāni caivātirasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ
pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt
16imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ
yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ
17gatena tenāsmi kṛto vicetā; gātraṃ ca me saṃparitapyatīva
icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam
18gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya
icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā