Book 3 Chapter 111
1lomaśa uvāca
1sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye
saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata
2nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam
nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ
3atīva ramaṇīyaṃ tad atīva ca manoharam
cakre nāvyāśramaṃ ramyam adbhutopamadarśanam
4tato nibadhya tāṃ nāvam adūre kāśyapāśramāt
cārayām āsa puruṣair vihāraṃ tasya vai muneḥ
5tato duhitaraṃ veśyā samādhāyetikṛtyatām
dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām
6sā tatra gatvā kuśalā taponityasya saṃnidhau
āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam
7veśyovāca
7kaccin mune kuśalaṃ tāpasānāṃ; kaccic ca vo mūlaphalaṃ prabhūtam
kaccid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi
8kaccit tapo vardhate tāpasānāṃ; pitā ca te kaccid ahīnatejāḥ
kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga
9ṛśyaśṛṅga uvāca
9ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam
pādyaṃ vai te saṃpradāsyāmi kāmād; yathādharmaṃ phalamūlāni caiva
10 kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām
kva cāśramas tava kiṃ nāma cedaṃ; vrataṃ brahmaṃś carasi hi devavat tvam
11veśyovāca
11mamāśramaḥ kāśyapaputra ramyas; triyojanaṃ śailam imaṃ pareṇa
tatra svadharmo 'nabhivādanaṃ no; na codakaṃ pādyam upaspṛśāmaḥ
12ṛśyaśṛṅga uvāca
12phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva
parūṣakānīṅgudadhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva
13lomaśa uvāca
13sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai
tāny ṛśyaśṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi
14dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti
pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva
15sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva
gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśyaśṛṅgam
16sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya
vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ
17atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya
avekṣamāṇā śanakair jagāma; kṛtvāgnihotrasya tadāpadeśam
18tasyāṃ gatāyāṃ madanena matto; vicetanaś cābhavad ṛśyaśṛṅgaḥ
tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva
19tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt
svādhyāyavān vṛttasamādhiyukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt
20so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam
viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam
21na kalpyante samidhaḥ kiṃ nu tāta; kaccid dhutaṃ cāgnihotraṃ tvayādya
sunirṇiktaṃ sruksruvaṃ homadhenuḥ; kaccit savatsā ca kṛtā tvayādya
22na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vicetanaś ca
dīno 'timātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt