Book 3 Chapter 108
1lomaśa uvāca
1bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām
evam astv iti rājānaṃ bhagavān pratyabhāṣata
2dhārayiṣye mahābāho gaganāt pracyutāṃ śivām
divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama
3evam uktvā mahābāho himavantam upāgamat
saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ
4tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha
prayācasva mahābāho śailarājasutāṃ nadīm
patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt
5etac chrutvā vaco rājā śarveṇa samudāhṛtam
prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat
6tataḥ puṇyajalā ramyā rājñā samanucintitā
īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā
7tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ
gandharvoragarakṣāṃsi samājagmur didṛkṣayā
8tataḥ papāta gaganād gaṅgā himavataḥ sutā
samudbhrāntamahāvartā mīnagrāhasamākulā
9tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām
lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva
10sā babhūva visarpantī tridhā rājan samudragā
phenapuñjākulajalā haṃsānām iva paṅktayaḥ
11kva cid ābhogakuṭilā praskhalantī kva cit kva cit
svaphenapaṭasaṃvītā matteva pramadāvrajat
kva cit sā toyaninadair nadantī nādam uttamam
12evaṃ prakārān subahūn kurvantī gaganāc cyutā
pṛthivītalam āsādya bhagīratham athābravīt
13darśayasva mahārāja mārgaṃ kena vrajāmy aham
tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate
14etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ
yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām
pāvanārthaṃ naraśreṣṭha puṇyena salilena ha
15gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ
kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha
16samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ
pūrayām āsa vegena samudraṃ varuṇālayam
17duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat
pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ
18etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā
pūraṇārthaṃ samudrasya pṛthivīm avatāritā
19samudraś ca yathā pītaḥ kāraṇārthe mahātmanā
vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho
agastyena mahārāja yan māṃ tvaṃ paripṛcchasi