Book 3 Chapter 107
1lomaśa uvāca
1sa tu rājā maheṣvāsaś cakravartī mahārathaḥ
babhūva sarvalokasya manonayananandanaḥ
2sa śuśrāva mahābāhuḥ kapilena mahātmanā
pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca
3sa rājyaṃ sacive nyasya hṛdayena vidūyatā
jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ
4ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ
so 'paśyata naraśreṣṭha himavantaṃ nagottamam
5śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam
pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ
6nadīkuñjanitambaiś ca sodakair upaśobhitam
guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam
7śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ
bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ
8mayūraiḥ śatapatraiś ca kokilair jīvajīvakaiḥ
cakorair asitāpāṅgais tathā putrapriyair api
9jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam
sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam
10kiṃnarair apsarobhiś ca niṣevitaśilātalam
diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam
11vidyādharānucaritaṃ nānāratnasamākulam
viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam
12kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham
kva cid añjanapuñjābhaṃ himavantam upāgamat
13sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ
phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān
14saṃvatsarasahasre tu gate divye mahānadī
darśayām āsa taṃ gaṅgā tadā mūrtimatī svayam
15gaṅgovāca
15kim icchasi mahārāja mattaḥ kiṃ ca dadāni te
tad bravīhi naraśreṣṭha kariṣyāmi vacas tava
16lomaśa uvāca
16evam uktaḥ pratyuvāca rājā haimavatīṃ tadā
pitāmahā me varade kapilena mahānadi
anveṣamāṇās turagaṃ nītā vaivasvatakṣayam
17ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām
kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ
18teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate
yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi
19svargaṃ naya mahābhāge matpitṝn sagarātmajān
teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi
20etac chrutvā vaco rājño gaṅgā lokanamaskṛtā
bhagīratham idaṃ vākyaṃ suprītā samabhāṣata
21kariṣyāmi mahārāja vacas te nātra saṃśayaḥ
vegaṃ tu mama durdhāryaṃ patantyā gaganāc cyutam
22na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa
anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt
23taṃ toṣaya mahābāho tapasā varadaṃ haram
sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati
kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā
24etac chrutvā vaco rājan mahārājo bhagīrathaḥ
kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram
25tatas tena samāgamya kālayogena kena cit
agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa
svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ