Book 3 Chapter 105
1lomaśa uvāca
1etac chrutvāntarikṣāc ca sa rājā rājasattama
yathoktaṃ tac cakārātha śraddadhad bharatarṣabha
2ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ
rudraprasādād rājarṣeḥ samajāyanta pārthiva
3te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ
bahutvāc cāvajānantaḥ sarvāṃl lokān sahāmarān
4tridaśāṃś cāpy abādhanta tathā gandharvarākṣasān
sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ
5vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ
brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ
6tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ
gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam
7nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ
8evam uktās tato devā lokāś ca manujeśvara
pitāmaham anujñāpya viprajagmur yathāgatam
9tataḥ kāle bahutithe vyatīte bharatarṣabha
dīkṣitaḥ sagaro rājā hayamedhena vīryavān
tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ
10samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam
rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata
11tatas te sāgarās tāta hṛtaṃ matvā hayottamam
āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam
tenoktā dikṣu sarvāsu sarve mārgata vājinam
12tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam
amārganta mahārāja sarvaṃ ca pṛthivītalam
13tatas te sāgarāḥ sarve samupetya parasparam
nādhyagacchanta turagam aśvahartāram eva ca
14āgamya pitaraṃ cocus tataḥ prāñjalayo 'grataḥ
sasamudravanadvīpā sanadīnadakandarā
saparvatavanoddeśā nikhilena mahī nṛpa
15asmābhir vicitā rājañ śāsanāt tava pārthiva
na cāśvam adhigacchāmo nāśvahartāram eva ca
16śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ
uvāca vacanaṃ sarvāṃs tadā daivavaśān nṛpa
17anāgamāya gacchadhvaṃ bhūyo mārgata vājinam
yajñiyaṃ taṃ vinā hy aśvaṃ nāgantavyaṃ hi putrakāḥ
18pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ
bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ
19athāpaśyanta te vīrāḥ pṛthivīm avadāritām
samāsādya bilaṃ tac ca khanantaḥ sagarātmajāḥ
kuddālair hreṣukaiś caiva samudram akhanaṃs tadā
20sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ
agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ
21asuroragarakṣāṃsi sattvāni vividhāni ca
ārtanādam akurvanta vadhyamānāni sāgaraiḥ
22chinnaśīrṣā videhāś ca bhinnajānvasthimastakāḥ
prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ
23evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam
vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata
24tataḥ pūrvottare deśe samudrasya mahīpate
vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ
apaśyanta hayaṃ tatra vicarantaṃ mahītale
25kapilaṃ ca mahātmānaṃ tejorāśim anuttamam
tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam