Book 3 Chapter 104
1lomaśa uvāca
1tān uvāca sametāṃs tu brahmā lokapitāmahaḥ
gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam
2mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ
jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt
3yudhiṣṭhira uvāca
3kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune
kathaṃ samudraḥ pūrṇaś ca bhagīrathapariśramāt
4etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam
5vaiśaṃpāyana uvāca
5evam uktas tu viprendro dharmarājñā mahātmanā
kathayām āsa māhātmyaṃ sagarasya mahātmanaḥ
6lomaśa uvāca
6ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ
rūpasattvabalopetaḥ sa cāputraḥ pratāpavān
7sa haihayān samutsādya tālajaṅghāṃś ca bhārata
vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata
8tasya bhārye tv abhavatāṃ rūpayauvanadarpite
vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha
9sa putrakāmo nṛpatis tatāpa sumahat tapaḥ
patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ
10sa tapyamānaḥ sumahat tapo yogasamanvitaḥ
āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam
11śaṃkaraṃ bhavam īśānaṃ śūlapāniṃ pinākinam
tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim
12sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ
praṇipatya mahābāhuḥ putrārthaṃ samayācata
13taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam
yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam
14ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ
ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama
15te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva
eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati
evam uktvā tu taṃ rudras tatraivāntaradhīyata
16sa cāpi sagaro rājā jagāma svaṃ niveśanam
patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā
17tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe
vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ
18tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata
śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam
19tadālābuṃ samutsraṣṭuṃ manaś cakre sa pārthivaḥ
athāntarikṣāc chuśrāva vācaṃ gambhīranisvanām
20rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi
alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām
21sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ
tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva
22mahādevena diṣṭaṃ te putrajanma narādhipa
anena kramayogena mā te buddhir ato 'nyathā