![]() | Book 3 Chapter 102 |
1 | yudhiṣṭhira uvāca |
1 | kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ
etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune |
2 | lomaśa uvāca |
2 | adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam
udayāstamaye bhānuḥ pradakṣiṇam avartata |
3 | taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt
yathā hi merur bhavatā nityaśaḥ parigamyate pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara |
4 | evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata
nāham ātmecchayā śaila karomy enaṃ pradakṣiṇam eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat |
5 | evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ
sūryācandramasor mārgaṃ roddhum icchan paraṃtapa |
6 | tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra |
7 | athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham
agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te |
8 | devā ūcuḥ |
8 | sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā
śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ |
9 | taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama
ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya |
10 | lomaśa uvāca |
10 | tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt
so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ |
11 | mārgam icchāmy ahaṃ dattaṃ bhavatā parvatottama
dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit |
12 | yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya
nivṛtte mayi śailendra tato vardhasva kāmataḥ |
13 | evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana
adyāpi dakṣiṇād deśād vāruṇir na nivartate |
14 | etat te sarvam ākhyātaṃ yathā vindhyo na vardhate
agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi |
15 | kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ
agastyād varam āsādya tan me nigadataḥ śṛṇu |
16 | tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt
kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha evam uktās tatas tena devās taṃ munim abruvan |
17 | evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
tato vadhiṣyāma sahānubandhān; kāleyasaṃjñān suravidviṣas tān |
18 | tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt
kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham |
19 | evam uktvā tato 'gacchat samudraṃ saritāṃ patim
ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ |
20 | manuṣyoragagandharvayakṣakiṃpuruṣās tathā
anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam |
21 | tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam
nṛtyantam iva cormībhir valgantam iva vāyunā |
22 | hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca
nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam |
23 | agastyasahitā devāḥ sagandharvamahoragāḥ
ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim |