Book 3 Chapter 102
1yudhiṣṭhira uvāca
1kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ
etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune
2lomaśa uvāca
2adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam
udayāstamaye bhānuḥ pradakṣiṇam avartata
3taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt
yathā hi merur bhavatā nityaśaḥ parigamyate
pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara
4evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata
nāham ātmecchayā śaila karomy enaṃ pradakṣiṇam
eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat
5evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ
sūryācandramasor mārgaṃ roddhum icchan paraṃtapa
6tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra
7athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham
agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te
8devā ūcuḥ
8sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā
śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ
9taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama
ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya
10lomaśa uvāca
10tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt
so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ
11mārgam icchāmy ahaṃ dattaṃ bhavatā parvatottama
dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit
12yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya
nivṛtte mayi śailendra tato vardhasva kāmataḥ
13evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana
adyāpi dakṣiṇād deśād vāruṇir na nivartate
14etat te sarvam ākhyātaṃ yathā vindhyo na vardhate
agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi
15kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ
agastyād varam āsādya tan me nigadataḥ śṛṇu
16tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt
kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha
evam uktās tatas tena devās taṃ munim abruvan
17evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
tato vadhiṣyāma sahānubandhān; kāleyasaṃjñān suravidviṣas tān
18tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt
kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham
19evam uktvā tato 'gacchat samudraṃ saritāṃ patim
ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ
20manuṣyoragagandharvayakṣakiṃpuruṣās tathā
anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam
21tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam
nṛtyantam iva cormībhir valgantam iva vāyunā
22hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca
nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam
23agastyasahitā devāḥ sagandharvamahoragāḥ
ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim