Book 3 Chapter 101
1devā ūcuḥ
1itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ
tā bhāvitā bhāvayanti havyakavyair divaukasaḥ
2lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ
tvatprasādān nirudvignās tvayaiva parirakṣitāḥ
3idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam
na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ
4kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati
tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati
5tvatprasādān mahābāho lokāḥ sarve jagatpate
vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ
6viṣṇur uvāca
6viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam
bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ
7kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ
taiś ca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam
8te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam
9te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam
utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha
10na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te
samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām
agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe
11etac chrutvā vaco devā viṣṇunā samudāhṛtam
parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ
12tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam
upāsyamānam ṛṣibhir devair iva pitāmaham
13te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam
āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan
14devā ūcuḥ
14nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā
bhraṃśitaś ca suraiśvaryāl lokārthaṃ lokakaṇṭakaḥ
15krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ
vacas tavānatikrāman vindhyaḥ śailo na vardhate
16tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ
tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ
17asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ
tatas tv ārtāḥ prayācāmas tvāṃ varaṃ varado hy asi