Book 3 Chapter 96
1lomaśa uvāca
1tato jagāma kauravya so 'gastyo bhikṣituṃ vasu
śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ
2sa viditvā tu nṛpatiḥ kumbhayonim upāgamat
viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam
3tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ
prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām
4agastya uvāca
4vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me
5lomaśa uvāca
5tata āyavyayau pūrṇau tasmai rājā nyavedayat
ato vidvann upādatsva yad atra vasu manyase
6tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
7sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ
sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi
8tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat
anujñāpya ca papraccha prayojanam upakrame
9agastya uvāca
9vittakāmāv iha prāptau viddhy āvāṃ pṛthivīpate
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau
10lomaśa uvāca
10tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat
tato jñātvā samādattāṃ yad atra vyatiricyate
11tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
12paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam
agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ
13trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi
abhigamya mahārāja viṣayānte savāhanaḥ
14arcayitvā yathānyāyam ikṣvākū rājasattamaḥ
samāśvastāṃs tato 'pṛcchat prayojanam upakrame
15agastya uvāca
15vittakāmān iha prāptān viddhi naḥ pṛthivīpate
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
16lomaśa uvāca
16tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat
ato jñātvā samādaddhvaṃ yad atra vyatiricyate
17tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
18tataḥ sarve sametyātha te nṛpās taṃ mahāmunim
idam ūcur mahārāja samavekṣya parasparam
19ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi
tam abhikramya sarve 'dya vayaṃ yācāmahe vasu
20teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam
tatas te sahitā rājann ilvalaṃ samupādravan