Book 3 Chapter 95
1lomaśa uvāca
1yadā tv amanyatāgastyo gārhasthye tāṃ kṣamām iti
tadābhigamya provāca vaidarbhaṃ pṛthivīpatim
2rājan niveśe buddhir me vartate putrakāraṇāt
varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me
3evam uktaḥ sa muninā mahīpālo vicetanaḥ
pratyākhyānāya cāśaktaḥ pradātum api naicchata
4tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ
maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet
5taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim
lopāmudrābhigamyedaṃ kāle vacanam abravīt
6na matkṛte mahīpāla pīḍām abhyetum arhasi
prayaccha mām agastyāya trāhy ātmānaṃ mayā pitaḥ
7duhitur vacanād rājā so 'gastyāya mahātmane
lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate
8prāpya bhāryām agastyas tu lopāmudrām abhāṣata
mahārhāṇy utsṛjaitāni vāsāṃsy ābharaṇāni ca
9tataḥ sā darśanīyāni mahārhāṇi tanūni ca
samutsasarja rambhorūr vasanāny āyatekṣaṇā
10tataś cīrāṇi jagrāha valkalāny ajināni ca
samānavratacaryā ca babhūvāyatalocanā
11gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ
ugram ātiṣṭhata tapaḥ saha patnyānukūlayā
12sā prītyā bahumānāc ca patiṃ paryacarat tadā
agastyaś ca parāṃ prītiṃ bhāryāyām akarot prabhuḥ
13tato bahutithe kāle lopāmudrāṃ viśāṃ pate
tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ
14sa tasyāḥ paricāreṇa śaucena ca damena ca
śriyā rūpeṇa ca prīto maithunāyājuhāva tām
15tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī
tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt
16asaṃśayaṃ prajāhetor bhāryāṃ patir avindata
yā tu tvayi mama prītis tām ṛṣe kartum arhasi
17yathā pitur gṛhe vipra prāsāde śayanaṃ mama
tathāvidhe tvaṃ śayane mām upaitum ihārhasi
18icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam
upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā
19agastya uvāca
19na vai dhanāni vidyante lopāmudre tathā mama
yathāvidhāni kalyāṇi pitus tava sumadhyame
20lopāmudrovāca
20īśo 'si tapasā sarvaṃ samāhartum iheśvara
kṣaṇena jīvaloke yad vasu kiṃ cana vidyate
21agastya uvāca
21evam etad yathāttha tvaṃ tapovyayakaraṃ tu me
yathā tu me na naśyeta tapas tan māṃ pracodaya
22lopāmudrovāca
22alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana
na cānyathāham icchāmi tvām upaituṃ kathaṃ cana
23na cāpi dharmam icchāmi viloptuṃ te tapodhana
etat tu me yathākāmaṃ saṃpādayitum arhasi
24agastya uvāca
24yady eṣa kāmaḥ subhage tava buddhyā viniścitaḥ
hanta gacchāmy ahaṃ bhadre cara kāmam iha sthitā