Book 3 Chapter 93
1vaiśaṃpāyana uvāca
1te tathā sahitā vīrā vasantas tatra tatra ha
krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ
2tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa
kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata
3tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ
kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ
4vālakoṭyāṃ vṛṣaprasthe girāv uṣya ca pāṇḍavāḥ
bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam
5prayāge devayajane devānāṃ pṛthivīpate
ūṣur āplutya gātrāṇi tapaś cātasthur uttamam
6gaṅgāyamunayoś caiva saṃgame satyasaṃgarāḥ
vipāpmāno mahātmāno viprebhyaḥ pradadur vasu
7tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ
jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata
8tatra te nyavasan vīrās tapaś cātasthur uttamam
saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān
9tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam
rājarṣiṇā puṇyakṛtā gayenānupamadyute
10saro gayaśiro yatra puṇyā caiva mahānadī
ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam
11agastyo bhagavān yatra gato vaivasvataṃ prati
uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ
12sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate
yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk
13tatra te pāṇḍavā vīrāś cāturmāsyais tadejire
ṛṣiyajñena mahatā yatrākṣayavaṭo mahān
14brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ
cāturmāsyenāyajanta ārṣeṇa vidhinā tadā
15tatra vidyātaponityā brāhmaṇā vedapāragāḥ
kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām
16tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ
śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam
17amūrtarayasaḥ putro gayo rājarṣisattamaḥ
puṇyāni yasya karmāṇi tāni me śṛṇu bhārata
18yasya yajño babhūveha bahvanno bahudakṣiṇaḥ
yatrānnaparvatā rājañ śataśo 'tha sahasraśaḥ
19ghṛtakulyāś ca dadhnaś ca nadyo bahuśatās tathā
vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ
20ahany ahani cāpy etad yācatāṃ saṃpradīyate
anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam
21tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ
na sma prajñāyate kiṃ cid brahmaśabdena bhārata
22puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā
āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam
23tatra sma gāthā gāyanti manuṣyā bharatarṣabha
annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ
24gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ
yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ
25na sma pūrve janāś cakrur na kariṣyanti cāpare
gayo yad akarod yajñe rājarṣir amitadyutiḥ
26kathaṃ nu devā haviṣā gayena paritarpitāḥ
punaḥ śakṣyanty upādātum anyair dattāni kāni cit
27evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ
babhūvur asya sarasaḥ samīpe kurunandana