Book 3 Chapter 91
1vaiśaṃpāyana uvāca
1tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ
abhigamya tadā rājann idaṃ vacanam abruvan
2rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha
devarṣiṇā ca sahito lomaśena mahātmanā
3asmān api mahārāja netum arhasi pāṇḍava
asmābhir hi na śakyāni tvad ṛte tāni kaurava
4śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca
agamyāni narair alpais tīrthāni manujeśvara
5bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā
bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta
6bhavatprasādād dhi vayaṃ prāpnuyāma phalaṃ śubham
tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate
7tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ
bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa
8bhavān api narendrasya kārtavīryasya bhārata
aṣṭakasya ca rājarṣer lomapādasya caiva ha
9bharatasya ca vīrasya sārvabhaumasya pārthiva
dhruvaṃ prāpsyasi duṣprāpāṃl lokāṃs tīrthapariplutaḥ
10prabhāsādīni tīrthāni mahendrādīṃś ca parvatān
gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn
tvayā saha mahīpāla draṣṭum icchāmahe vayam
11yadi te brāhmaṇeṣv asti kā cit prītir janādhipa
kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase
12tīrthāni hi mahābāho tapovighnakaraiḥ sadā
anukīrṇāni rakṣobhis tebhyo nas trātum arhasi
13tīrthāny uktāni dhaumyena nāradena ca dhīmatā
yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ
14vidhivat tāni sarvāṇi paryaṭasva narādhipa
dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ
15sa tathā pūjyamānas tair harṣād aśrupariplutaḥ
bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ
bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ
16lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam
tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī
draupadyā cānavadyāṅgyā gamanāya mano dadhe
17atha vyāso mahābhāgas tathā nāradaparvatau
kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ
18teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi
satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan
19yudhiṣṭhira yamau bhīma manasā kurutārjavam
manasā kṛtaśaucā vai śuddhās tīrthāni gacchata
20śarīraniyamaṃ hy āhur brāhmaṇā mānuṣaṃ vratam
manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ
21mano hy aduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa
maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata
22te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ
daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha
23te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ
kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ
24lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca
nāradasya ca rājendra devarṣeḥ parvatasya ca
25dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ
mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ
26kaṭhināni samādāya cīrājinajaṭādharāḥ
abhedyaiḥ kavacair yuktās tīrthāny anvacaraṃs tadā
27indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ
mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ
28sāyudhā baddhaniṣṭriṃśās tūṇavantaḥ samārgaṇāḥ
prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya