Book 3 Chapter 85
1vaiśaṃpāyana uvāca
1tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ
āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt
2brāhmaṇānumatān puṇyān āśramān bharatarṣabha
diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa
3pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām
ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti
4tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata
yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak
5yatra sā gomatī puṇyā ramyā devarṣisevitā
yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ
6tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ
śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ
7yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ
eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
8mahānadī ca tatraiva tathā gayaśiro 'nagha
yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ
yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho
9sā ca puṇyajalā yatra phalgunāmā mahānadī
bahumūlaphalā cāpi kauśikī bharatarṣabha
viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ
10gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ
ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ
11pāñcāleṣu ca kauravya kathayanty utpalāvatam
viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ
yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau
12viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm
kanyakubje 'pibat somam indreṇa saha kauśikaḥ
tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt
13pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam
gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam
14yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ
prayāgam iti vikhyātaṃ tasmād bharatasattama
15agastyasya ca rājendra tatrāśramavaro mahān
hiraṇyabinduḥ kathito girau kālaṃjare nṛpa
16atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ
mahendro nāma kauravya bhārgavasya mahātmanaḥ
17ayajad yatra kaunteya pūrvam eva pitāmahaḥ
yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira
18yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate
dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam
19pavitro maṅgalīyaś ca khyāto loke sanātanaḥ
kedāraś ca mataṅgasya mahān āśrama uttamaḥ
20kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ
naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān
21yatra devavanaṃ ramyaṃ tāpasair upaśobhitam
bāhudā ca nadī yatra nandā ca girimūrdhani
22tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca
prācyāṃ diśi mahārāja kīrtitāni mayā tava
23tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu
saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca