Book 3 Chapter 82
1pulastya uvāca
1tato gaccheta dharmajña dharmatīrthaṃ purātanam
tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ
āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ
2tato gaccheta dharmajña kārāpatanam uttamam
agniṣṭomam avāpnoti munilokaṃ ca gacchati
3saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
4siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ
tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate
5tato hi sā saricchreṣṭhā nadīnām uttamā nadī
plakṣād devī srutā rājan mahāpuṇyā sarasvatī
6tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale
arcayitvā pitṝn devān aśvamedhaphalaṃ labhet
7īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham
ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ
8kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati
tatra snātvā naravyāghra dṛṣṭam etat purātane
9sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata
abhigamya naraśreṣṭha svargaloke mahīyate
10triśūlakhātaṃ tatraiva tīrtham āsādya bhārata
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ
11tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham
śākaṃbharīti vikhyātā triṣu lokeṣu viśrutā
12divyaṃ varṣasahasraṃ hi śākena kila suvrata
āhāraṃ sā kṛtavatī māsi māsi narādhipa
13ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ
ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata
tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam
14śākaṃbharīṃ samāsādya brahmacārī samāhitaḥ
trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ
15śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam
tat phalaṃ tasya bhavati devyāś chandena bhārata
16tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam
yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā
17varāṃś ca subahūṃl lebhe daivateṣu sudurlabhān
uktaś ca tripuraghnena parituṣṭena bhārata
18api cāsmat priyataro loke kṛṣṇa bhaviṣyasi
tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ
19tatrābhigamya rājendra pūjayitvā vṛṣadhvajam
aśvamedham avāpnoti gāṇapatyaṃ ca vindati
20dhūmāvatīṃ tato gacchet triratropoṣito naraḥ
manasā prārthitān kāmāṃl labhate nātra saṃśayaḥ
21devyās tu dakṣiṇārdhena rathāvarto narādhipa
tatrāroheta dharmajña śraddadhāno jitendriyaḥ
mahādevaprasādād dhi gaccheta paramāṃ gatim
22pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm
tatra snātvā naravyāghra na śocati narādhipa
23tato gaccheta dharmajña namaskṛtya mahāgirim
svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ
24tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ
puṇḍarīkam avāpnoti kulaṃ caiva samuddharet
25saptagaṅge trigaṅge ca śakrāvarte ca tarpayan
devān pitṝṃś ca vidhivat puṇyaloke mahīyate
26tataḥ kanakhale snātvā trirātropoṣito naraḥ
aśvamedham avāpnoti svargalokaṃ ca gacchati
27kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa
uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet
28nāgarājasya rājendra kapilasya mahātmanāḥ
tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam
29tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa
kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ
30tato lalitikāṃ gacchec chaṃtanos tīrtham uttamam
tatra snātvā naro rājan na durgatim avāpnuyāt
31gaṅgāsaṃgamayoś caiva snāti yaḥ saṃgame naraḥ
daśāśvamedhān āpnoti kulaṃ caiva samuddharet
32tato gaccheta rājendra sugandhāṃ lokaviśrutām
sarvapāpaviśuddhātmā brahmaloke mahīyate
33rudrāvartaṃ tato gacchet tīrthasevī narādhipa
tatra snātvā naro rājan svargaloke mahīyate
34gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame
snāto 'śvamedham āpnoti svargalokaṃ ca gacchati
35bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi
na durgatim avāpnoti svargalokaṃ ca gacchati
36tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam
gosahasram avāpnoti svargalokaṃ ca gacchati
37arundhatīvaṭaṃ gacchet tīrthasevī narādhipa
sāmudrakam upaspṛśya trirātropoṣito naraḥ
gosahasraphalaṃ vindet kulaṃ caiva samuddharet
38brahmāvartaṃ tato gacched brahmacārī samāhitaḥ
aśvamedham avāpnoti svargalokaṃ ca gacchati
39yamunāprabhavaṃ gatvā upaspṛśya ca yāmune
aśvamedhaphalaṃ labdhvā svargaloke mahīyate
40darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam
aśvamedham avāpnoti svargalokaṃ ca gacchati
41sindhoś ca prabhavaṃ gatvā siddhagandharvasevitam
tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam
42atha vedīṃ samāsādya naraḥ paramadurgamām
aśvamedham avāpnoti gacchec cauśanasīṃ gatim
43ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata
vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ
44ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate
yadi tatra vasen māsaṃ śākāhāro narādhipa
45bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet
gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate
46kṛttikāmaghayoś caiva tīrtham āsādya bhārata
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt
47tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam
upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet
48mahāśrame vased rātriṃ sarvapāpapramocane
ekakālaṃ nirāhāro lokān āvasate śubhān
49ṣaṣṭhakālopavāsena māsam uṣya mahālaye
sarvapāpaviśuddhātmā vindyād bahu suvarṇakam
50atha vetasikāṃ gatvā pitāmahaniṣevitām
aśvamedham avāpnoti gacchec cauśanasīṃ gatim
51atha sundarikātīrthaṃ prāpya siddhaniṣevitam
rūpasya bhāgī bhavati dṛṣṭam etat purātane
52tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ
padmavarṇena yānena brahmalokaṃ prapadyate
53tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam
tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ
54naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati
praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate
55tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ
pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata
56abhiṣekakṛtas tatra niyato niyatāśanaḥ
gavāmayasya yajñasya phalaṃ prāpnoti bhārata
punāty āsaptamaṃ caiva kulaṃ bharatasattama
57yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ
sa modet svargalokastha evam āhur manīṣiṇaḥ
nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama
58gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ
vājapeyam avāpnoti brahmabhūtaś ca jāyate
59sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ
sārasvateṣu lokeṣu modate nātra saṃśayaḥ
60tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ
devasatrasya yajñasya phalaṃ prāpnoti mānavaḥ
61tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām
pitṛdevārcanarato vājapeyam avāpnuyāt
62vimalāśokam āsādya virājati yathā śaśī
tatroṣya rajanīm ekāṃ svargaloke mahīyate
63gopratāraṃ tato gacchet sarayvās tīrtham uttamam
yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ
64dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā
rāmasya ca prasādena vyavasāyāc ca bhārata
65tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa
sarvapāpaviśuddhātmā svargaloke mahīyate
66rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana
aśvamedham avāpnoti punāti ca kulaṃ naraḥ
67śatasāhasrikaṃ tatra tīrthaṃ bharatasattama
tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ
gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha
68tato gaccheta rājendra bhartṛsthānam anuttamam
koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa
gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ
69tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam
kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet
70mārkaṇḍeyasya rājendra tīrtham āsādya durlabham
gomatīgaṅgayoś caiva saṃgame lokaviśrute
agniṣṭomam avāpnoti kulaṃ caiva samuddharet
71tato gayāṃ samāsādya brahmacārī jitendriyaḥ
aśvamedham avāpnoti gamanād eva bhārata
72tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ
pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho
73mahānadyām upaspṛśya tarpayet pitṛdevatāḥ
akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet
74tato brahmasaro gacched dharmāraṇyopaśobhitam
pauṇḍarīkam avāpnoti prabhātām eva śarvarīm
75tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ
yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet
76tato gaccheta rājendra dhenukāṃ lokaviśrutām
ekarātroṣito rājan prayacchet tiladhenukām
sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam
77tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ
kapilā saha vatsena parvate vicaraty uta
savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata
78teṣūpaspṛśya rājendra padeṣu nṛpasattama
yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata
79tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ
snāyīta bhasmanā tatra abhigamya vṛṣadhvajam
80brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśavārṣikam
itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati
81gaccheta tata udyantaṃ parvataṃ gītanāditam
sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha
82tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ
upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī
83yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha
tatrābhigamya mucyeta puruṣo yonisaṃkarāt
84kṛṣṇaśuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ
punāty āsaptamaṃ rājan kulaṃ nāsty atra saṃśayaḥ
85eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet
86tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa
aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet
87tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ
yatra dharmo mahārāja nityam āste yudhiṣṭhira
abhigamya tatas tatra vājimedhaphalaṃ labhet
88tato gaccheta rājendra brahmaṇas tīrtham uttamam
tatrārcayitvā rājendra brahmāṇam amitaujasam
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
89tato rājagṛhaṃ gacchet tīrthasevī narādhipa
upaspṛśya tapodeṣu kākṣīvān iva modate
90yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ
yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā
91maṇināgaṃ tato gatvā gosahasraphalaṃ labhet
naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ
92daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam
tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate
93tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa
ahalyāyā hrade snātvā vrajeta paramāṃ gatim
abhigamya śriyaṃ rājan vindate śriyam uttamām
94tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ
tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt
95janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ
tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt
96tato vinaśanaṃ gacchet sarvapāpapramocanam
vājapeyam avāpnoti somalokaṃ ca gacchati
97gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām
vājapeyam avāpnoti sūryalokaṃ ca gacchati
98tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam
guhyakeṣu mahārāja modate nātra saṃśayaḥ
99kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām
puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati
100tato viśālām āsādya nadīṃ trailokyaviśrutām
agniṣṭomam avāpnoti svargalokaṃ ca gacchati
101atha māheśvarīṃ dhārāṃ samāsādya narādhipa
aśvamedham avāpnoti kulaṃ caiva samuddharet
102divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ
na durgatim avāpnoti vājapeyaṃ ca vindati
103maheśvarapadaṃ gacched brahmacārī samāhitaḥ
maheśvarapade snātvā vājimedhaphalaṃ labhet
104tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha
kūrmarūpeṇa rājendra asureṇa durātmanā
hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā
105tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira
puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati
106tato gaccheta rājendra sthānaṃ nārāyaṇasya tu
sadā saṃnihito yatra harir vasati bhārata
śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ
107abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
108tatrodapāno dharmajña sarvapāpapramocanaḥ
samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā
tatropaspṛśya rājendra na durgatim avāpnuyāt
109abhigamya mahādevaṃ varadaṃ viṣṇum avyayam
virājati yathā soma ṛṇair mukto yudhiṣṭhira
110jātismara upaspṛśya śuciḥ prayatamānasaḥ
jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ
111vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam
īpsitāṃl labhate kāmān upavāsān na saṃśayaḥ
112tatas tu vāmanaṃ gatvā sarvapāpapramocanam
abhivādya hariṃ devaṃ na durgatim avāpnuyāt
113bharatasyāśramaṃ gatvā sarvapāpapramocanam
kauśikīṃ tatra seveta mahāpātakanāśinīm
rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ
114tato gaccheta dharmajña campakāraṇyam uttamam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
115atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam
upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet
116tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim
mitrāvaruṇayor lokān āpnoti puruṣarṣabha
117kanyāsaṃvedyam āsādya niyato niyatāśanaḥ
manoḥ prajāpater lokān āpnoti bharatarṣabha
118kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata
tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ
119niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
120ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ
te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ
121tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt
122devakūṭaṃ samāsādya brahmarṣigaṇasevitam
aśvamedham avāpnoti kulaṃ caiva samuddharet
123tato gaccheta rājendra kauśikasya muner hradam
yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ
124tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha
aśvamedhasya yat puṇyaṃ tan māsenādhigacchati
125sarvatīrthavare caiva yo vaseta mahāhrade
na durgatim avāpnoti vinded bahu suvarṇakam
126kumāram abhigatvā ca vīrāśramanivāsinam
aśvamedham avāpnoti naro nāsty atra saṃśayaḥ
127agnidhārāṃ samāsādya triṣu lokeṣu viśrutām
agniṣṭomam avāpnoti na ca svargān nivartate
128pitāmahasaro gatvā śailarājapratiṣṭhitam
tatrābhiṣekaṃ kurvāṇo agniṣṭomaphalaṃ labhet
129pitāmahasya sarasaḥ prasrutā lokapāvanī
kumāradhārā tatraiva triṣu lokeṣu viśrutā
130yatra snātvā kṛtārtho 'smīty ātmānam avagacchati
ṣaṣṭhakālopavāsena mucyate brahmahatyayā
131śikharaṃ vai mahādevyā gauryās trailokyaviśrutam
samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet
132tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
hayamedham avāpnoti śakralokaṃ ca gacchati
133tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ
aśvamedham avāpnoti śakralokaṃ ca gacchati
134nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam
naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha
135kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ
trirātropoṣito vidvān sarvapāpaiḥ pramucyate
136urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ
kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ
137snātvā kokāmukhe puṇye brahmacārī yatavrataḥ
jātismaratvaṃ prāpnoti dṛṣṭam etat purātane
138sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ
sarvapāpaviśuddhātmā śakralokaṃ ca gacchati
139ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam
sarasvatyām upaspṛśya vimānastho virājate
140auddālakaṃ mahārāja tīrthaṃ muniniṣevitam
tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate
141dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam
vājapeyam avāpnoti naro nāsty atra saṃśayaḥ
142tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ
daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet
143laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām
vājapeyam avāpnoti vimānasthaś ca pūjyate