Book 3 Chapter 81
1pulastya uvāca
1tato gaccheta rājendra kurukṣetram abhiṣṭutam
pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ
2kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate
3tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
4gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate
brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata
5manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira
pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati
6gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
7tato macakrukaṃ rājan dvārapālaṃ mahābalam
yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet
8tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam
satataṃ nāma rājendra yatra saṃnihito hariḥ
9tatra snātvārcayitvā ca trilokaprabhavaṃ harim
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
10tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
11pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet
tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa
daśāśvamedhike snātvā tad eva labhate phalam
12sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam
agniṣṭomam avāpnoti nāgalokaṃ ca vindati
13tato gaccheta dharmajña dvārapālaṃ tarantukam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
14tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ
koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet
aśvinos tīrtham āsādya rūpavān abhijāyate
15tato gaccheta dharmajña vārāhaṃ tīrtham uttamam
viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat
tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet
16tato jayantyā rājendra somatīrthaṃ samāviśet
snātvā phalam avāpnoti rājasūyasya mānavaḥ
17ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet
kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha
puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ
18tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ
tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt
19tatraiva ca mahārāja yakṣī lokapariśrutā
tāṃ cābhigamya rājendra puṇyāṃl lokān avāpnuyāt
20kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha
pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ
21saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ
jāmadagnyena rāmeṇa āhṛte vai mahātmanā
kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati
22tato rāmahradān gacchet tīrthasevī narādhipa
yatra rāmeṇa rājendra tarasā dīptatejasā
kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ
23pūrayitvā naravyāghra rudhireṇeti naḥ śrutam
pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ
tatas te pitaraḥ prītā rāmam ūcur mahīpate
24rāma rāma mahābhāga prītāḥ sma tava bhārgava
anayā pitṛbhaktyā ca vikrameṇa ca te vibho
varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
25evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ
abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān
26bhavanto yadi me prītā yady anugrāhyatā mayi
pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ
27yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham
hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ
28etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā
pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ
29tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ
yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā
30tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ
hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ
31hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati
pitaras tasya vai prītā dāsyanti bhuvi durlabham
īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam
32evaṃ dattvā varān rājan rāmasya pitaras tadā
āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā
33evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ
snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ
rāmam abhyarcya rājendra labhed bahu suvarṇakam
34vaṃśamūlakam āsādya tīrthasevī kurūdvaha
svavaṃśam uddhared rājan snātvā vai vaṃśamūlake
35kāyaśodhanam āsādya tīrthaṃ bharatasattama
śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ
śuddhadehaś ca saṃyāti śubhāṃl lokān anuttamān
36tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā
37lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam
snātvā tīrthavare rājaṃl lokān uddharate svakān
śrītīrthaṃ ca samāsādya vindate śriyam uttamām
38kapilātīrtham āsādya brahmacārī samāhitaḥ
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ
39sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ
arcayitvā pitṝn devān upavāsaparāyaṇaḥ
agniṣṭomam avāpnoti sūryalokaṃ ca gacchati
40gavāṃbhavanam āsādya tīrthasevī yathākramam
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet
41śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha
devyās tīrthe naraḥ snātvā labhate rūpam uttamam
42tato gaccheta rājendra dvārapālam arantukam
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
43tato gaccheta dharmajña brahmāvartaṃ narādhipa
brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt
44tato gaccheta dharmajña sutīrthakam anuttamam
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha
45tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
aśvamedham avāpnoti pitṛlokaṃ ca gacchati
46tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam
kośeśvarasya tīrtheṣu snātvā bharatasattama
sarvavyādhivinirmukto brahmaloke mahīyate
47mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata
prajā vivardhate rājann anantāṃ cāśnute śriyam
48tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ
tīrthaṃ tatra mahārāja mahad anyatra durlabham
49punāti darśanād eva daṇḍenaikaṃ narādhipa
keśān abhyukṣya vai tasmin pūto bhavati bhārata
50tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam
yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ
51śvānalomāpanayane tīrthe bharatasattama
prāṇāyāmair nirharanti śvalomāni dvijottamāḥ
52pūtātmānaś ca rājendra prayānti paramāṃ gatim
daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate
tatra snātvā naravyāghra gaccheta paramāṃ gatim
53tato gaccheta rājendra mānuṣaṃ lokaviśrutam
yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ
avagāhya tasmin sarasi mānuṣatvam upāgatāḥ
54tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ
sarvapāpaviśuddhātmā svargaloke mahīyate
55mānuṣasya tu pūrveṇa krośamātre mahīpate
āpagā nāma vikhyātā nadī siddhaniṣevitā
56śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ
devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat
ekasmin bhojite vipre koṭir bhavati bhojitā
57tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet
58tato gaccheta rājendra brahmaṇaḥ sthānam uttamam
brahmodumbaram ity eva prakāśaṃ bhuvi bhārata
59tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava
kedāre caiva rājendra kapiṣṭhalamahātmanaḥ
60brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ
sarvapāpaviśuddhātmā brahmalokaṃ prapadyate
61kapiṣṭhalasya kedāraṃ samāsādya sudurlabham
antardhānam avāpnoti tapasā dagdhakilbiṣaḥ
62tato gaccheta rājendra sarakaṃ lokaviśrutam
kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam
labhate sarvakāmān hi svargalokaṃ ca gacchati
63tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana
rudrakoṭis tathā kūpe hradeṣu ca mahīpate
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama
64tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata
na durgatim avāpnoti vājapeyaṃ ca vindati
65kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate
aprameyam avāpnoti dānaṃ japyaṃ ca bhārata
66kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
67sarakasya tu pūrveṇa nāradasya mahātmanaḥ
tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam
68tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata
nāradenābhyanujñāto lokān prāpnoti durlabhān
69śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet
tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet
70tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam
tatra vaitaraṇī puṇyā nadī pāpapramocanī
71tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam
sarvapāpaviśuddhātmā gaccheta paramāṃ gatim
72tato gaccheta rājendra phalakīvanam uttamam
yatra devāḥ sadā rājan phalakīvanam āśritāḥ
tapaś caranti vipulaṃ bahuvarṣasahasrakam
73dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ
agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata
74tīrthe ca sarvadevānāṃ snātvā bharatasattama
gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ
75pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ
rājasūyam avāpnoti ṛṣilokaṃ ca gacchati
76tato gaccheta rājendra miśrakaṃ tīrtham uttamam
tatra tīrthāni rājendra miśritāni mahātmanā
77vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ
78tato vyāsavanaṃ gacchen niyato niyatāśanaḥ
manojave naraḥ snātvā gosahasraphalaṃ labhet
79gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ
tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ
sa devyā samanujñāto gosahasraphalaṃ labhet
80kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata
snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate
81tato vyāsasthalī nāma yatra vyāsena dhīmatā
putraśokābhitaptena dehatyāgārthaniścayaḥ
82kṛto devaiś ca rājendra punar utthāpitas tadā
abhigamya sthalīṃ tasya gosahasraphalaṃ labhet
83kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca
gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha
84ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe
tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt
85mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam
tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ
śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet
86devatīrthe naraḥ snātvā gosahasraphalaṃ labhet
atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam
87tatra viṣṇupade snātvā arcayitvā ca vāmanam
sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt
88kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ
pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam
tatra snātvā naravyāghra vāyuloke mahīyate
89amarāṇāṃ hrade snātvā amareṣu narādhipa
amarāṇāṃ prabhāvena svargaloke mahīyate
90śālihotrasya rājendra śāliśūrpe yathāvidhi
snātvā naravaraśreṣṭha gosahasraphalaṃ labhet
91śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
92tato naimiṣakuñjaṃ ca samāsādya kurūdvaha
ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ
tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā
93tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama
ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān
94tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet
kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet
95tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ
brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim
96tato gacchen naraśreṣṭha somatīrtham anuttamam
tatra snātvā naro rājan somalokam avāpnuyāt
97saptasārasvataṃ tīrthaṃ tato gacchen narādhipa
yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ
98purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam
kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
99sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ
pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ
100tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
pranṛttam ubhayaṃ vīra tejasā tasya mohitam
101brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
vijñapto vai mahādeva ṛṣer arthe narādhipa
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
102tataḥ pranṛttam āsādya harṣāviṣṭena cetasā
surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata
103aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava
104ṛṣir uvāca
104kiṃ na paśyasi me deva karāc chākarasaṃ srutam
yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ
105pulastya uvāca
105taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām
106evam uktvā naraśreṣṭha mahādevena dhīmatā
aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha
107tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
108nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat
surāsurasya jagato gatis tvam asi śūladhṛk
109tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram
tvām eva bhagavan sarve praviśanti yugakṣaye
110devair api na śakyas tvaṃ parijñātuṃ kuto mayā
tvayi sarve ca dṛśyante surā brahmādayo 'nagha
111sarvas tvam asi lokānāṃ kartā kārayitā ca ha
tvatprasādāt surāḥ sarve modantīhākutobhayāḥ
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat
112ṛṣir uvāca
112tvatprasādān mahādeva tapo me na kṣareta vai
113pulastya uvāca
113tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt
tapas te vardhatāṃ vipra matprasādāt sahasradhā
114āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune
saptasārasvate snātvā arcayiṣyanti ye tu mām
115na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca
sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ
116tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
117kārttikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata
sāṃnidhyam akarot tatra bhārgavapriyakāmyayā
118kapālamocanaṃ tīrthaṃ sarvapāpapramocanam
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate
119agnitīrthaṃ tato gacchet tatra snātvā nararṣabha
agnilokam avāpnoti kulaṃ caiva samuddharet
120viśvāmitrasya tatraiva tīrthaṃ bharatasattama
tatra snātvā mahārāja brāhmaṇyam abhijāyate
121brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ
tatra snātvā naravyāghra brahmalokaṃ prapadyate
punāty āsaptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ
122tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
123ajñānāj jñānato vāpi striyā vā puruṣeṇa vā
yat kiṃ cid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā
124tat sarvaṃ naśyate tasya snātamātrasya bhārata
aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati
125puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm
sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam
126uttame sarvatīrthānāṃ yas tyajed ātmanas tanum
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet
127gītaṃ sanatkumāreṇa vyāsena ca mahātmanā
vede ca niyataṃ rājan abhigacchet pṛthūdakam
128pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama
etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ
129tatra snātvā divaṃ yānti api pāpakṛto janāḥ
pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ
130madhusravaṃ ca tatraiva tīrthaṃ bharatasattama
tatra snātvā naro rājan gosahasraphalaṃ labhet
131tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam
sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam
132trirātropoṣitaḥ snātvā mucyate brahmahatyayā
agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ
133āsaptamaṃ kulaṃ caiva punāti bharatarṣabha
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā
134vratopanayanābhyāṃ vā upavāsena vā dvijaḥ
kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ
135kriyāmantravihīno 'pi tatra snātvā nararṣabha
cīrṇavrato bhaved vipro dṛṣṭam etat purātane
136samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā
yeṣu snāto naravyāghra na durgatim avāpnuyāt
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ
137tato gaccheta rājendra tīrthaṃ śatasahasrakam
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute
138ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet
dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet
139tato gaccheta rājendra reṇukātīrtham uttamam
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet
140vimocanam upaspṛśya jitamanyur jitendriyaḥ
pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate
141tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ
puṇyena mahatā yuktaḥ satāṃ loke mahīyate
142yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ
tam arcayitvā deveśaṃ gamanād eva sidhyati
143aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā
yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ
senāpatyena devānām abhiṣikto guhas tadā
144aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ
sarvapāpaviśuddhātmā kurulokaṃ prapadyate
145svargadvāraṃ tato gacchen niyato niyatāśanaḥ
svargalokam avāpnoti brahmalokaṃ ca gacchati
146tato gacched anarakaṃ tīrthasevī narādhipa
tatra snātvā naro rājan na durgatim avāpnuyāt
147tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate
anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ
148sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt
149tatraiva ca mahārāja viśveśvaram umāpatim
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ
150nārāyaṇaṃ cābhigamya padmanābham ariṃdamam
śobhamāno mahārāja viṣṇulokaṃ prapadyate
151tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha
sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā
152tataḥ svastipuraṃ gacchet tīrthasevī narādhipa
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
153gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate
tatra snātvā naro rājan svargalokaṃ prapadyate
154āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram
gāṇapatyam avāpnoti kulaṃ coddharate svakam
155tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam
tatra snātvā sthito rātriṃ rudralokam avāpnuyāt
156badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ
157samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ
trirātropoṣitaś caiva bhavet tulyo narādhipa
158indramārgaṃ samāsādya tīrthasevī narādhipa
ahorātropavāsena śakraloke mahīyate
159ekarātraṃ samāsādya ekarātroṣito naraḥ
niyataḥ satyavādī ca brahmaloke mahīyate
160tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam
ādityasyāśramo yatra tejorāśer mahātmanaḥ
161tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum
ādityalokaṃ vrajati kulaṃ caiva samuddharet
162somatīrthe naraḥ snātvā tīrthasevī kurūdvaha
somalokam avāpnoti naro nāsty atra saṃśayaḥ
163tato gaccheta dharmajña dadhīcasya mahātmanaḥ
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam
164yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ
165tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān
trirātropoṣito rājann upavāsaparāyaṇaḥ
labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati
166tato gaccheta dharmajña tīrthaṃ saṃnihitīm api
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
māsi māsi samāyānti puṇyena mahatānvitāḥ
167saṃnihityām upaspṛśya rāhugraste divākare
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam
168pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca
nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca
169udapānāś ca vaprāś ca puṇyāny āyatanāni ca
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ
170yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā
snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ
padmavarṇena yānena brahmalokaṃ sa gacchati
171abhivādya tato yakṣaṃ dvārapālam arantukam
koṭirūpam upaspṛśya labhed bahu suvarṇakam
172gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama
tatra snātas tu dharmajña brahmacārī samāhitaḥ
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam
173pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram
trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate
174pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
175dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm
ye vasanti kurukṣetre te vasanti triviṣṭape
176kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate
177brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam
tadāvasanti ye rājan na te śocyāḥ kathaṃ cana
178tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate