Book 3 Chapter 79
1janamejaya uvāca
1bhagavan kāmyakāt pārthe gate me prapitāmahe
pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam
2sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit
ādityānāṃ yathā viṣṇus tathaiva pratibhāti me
3tenendrasamavīryeṇa saṃgrāmeṣv anivartinā
vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ
4vaiśaṃpāyana uvāca
4gate tu kāmyakāt tāta pāṇḍave savyasācini
babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ
5ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ
aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ
6vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā
kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā
7tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya
mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā
8brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ
nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān
9nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ
viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan
10evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ
ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye
11atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim
smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt
12yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me
śūnyām iva ca paśyāmi tatra tatra mahīm imām
13bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam
na tathā ramaṇīyaṃ me tam ṛte savyasācinam
14nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam
tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me
15yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ
na labhe śarma taṃ rājan smarantī savyasācinam
16tathā lālapyamānāṃ tāṃ niśamya paravīrahā
bhīmaseno mahārāja draupadīm idam abravīt
17manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame
tan me prīṇāti hṛdayam amṛtaprāśanopamam
18yasya dīrghau samau pīnau bhujau parighasaṃnibhau
maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau
19niṣkāṅgadakṛtāpīḍau pañcaśīrṣāv ivoragau
tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam
20yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā
surāṇām api yattānāṃ pṛtanāsu na bibhyati
21yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptāṃ ca medinīm
22tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim
śūnyām iva ca paśyāmi tatra tatra mahīm imām
23nakula uvāca
23ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān
gandharvamukhyāñ śataśo hayāṃl lebhe sa vāsaviḥ
24rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ
prādād bhrātre priyaḥ premṇā rājasūye mahākratau
25tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane
kāmaye kāmyake vāsaṃ nedānīm amaropamam
26sahadeva uvāca
26yo dhanāni ca kanyāś ca yudhi jitvā mahārathān
ājahāra purā rājñe rājasūye mahākratau
27yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ
subhadrām ājahāraiko vāsudevasya saṃmate
28tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane
hṛdayaṃ me mahārāja na śāmyati kadā cana
29vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama
na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam