Book 3 Chapter 77
1bṛhadaśva uvāca
1sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ
purād alpaparīvāro jagāma niṣadhān prati
2rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ
pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ
3sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ
praviveśātisaṃrabdhas tarasaiva mahāmanāḥ
4tataḥ puṣkaram āsādya vīrasenasuto nalaḥ
uvāca dīvyāva punar bahu vittaṃ mayārjitam
5damayantī ca yac cānyan mayā vasu samarjitam
eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara
6punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ
ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe
7jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu
pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate
8na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām
dvairathenāstu vai śāntis tava vā mama vā nṛpa
9vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā
yena tenāpy upāyena vṛddhānām iti śāsanam
10dvayor ekatare buddhiḥ kriyatām adya puṣkara
kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ
11naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva
dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim
12diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha
diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam
diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa
13dhanenānena vaidarbhī jitena samalaṃkṛtā
mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ
14nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha
devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ
15jitvā tv adya varārohāṃ damayantīm aninditām
kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi
16śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ
iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ
17smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ
paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi
18tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca
ekapāṇena bhadraṃ te nalena sa parājitaḥ
saratnakośanicayaḥ prāṇena paṇito 'pi ca
19jitvā ca puṣkaraṃ rājā prahasann idam abravīt
mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam
20vaidarbhī na tvayā śakyā rājāpasada vīkṣitum
tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ
21na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā
kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase
nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana
22yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te
tathaiva ca mama prītis tvayi vīra na saṃśayaḥ
23saubhrātraṃ caiva me tvatto na kadā cit prahāsyati
puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ
24evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ
svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ
25sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam
puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ
26kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī
yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva
27sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ
prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ
28mahatyā senayā rājan vinītaiḥ paricārakaiḥ
bhrājamāna ivādityo vapuṣā puruṣarṣabha
29prasthāpya puṣkaraṃ rājā vittavantam anāmayam
praviveśa puraṃ śrīmān atyartham upaśobhitam
praviśya sāntvayām āsa paurāṃś ca niṣadhādhipaḥ