Book 3 Chapter 76
1bṛhadaśva uvāca
1atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ
vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam
2tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ
tasyānu damayantī ca vavande pitaraṃ śubhā
3taṃ bhīmaḥ pratijagrāha putravat parayā mudā
yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ
nalena sahitāṃ tatra damayantīṃ pativratām
4tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi
paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat
5tato babhūva nagare sumahān harṣanisvanaḥ
janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam
6aśobhayac ca nagaraṃ patākādhvajamālinam
siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā
7dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ
arcitāni ca sarvāṇi devatāyatanāni ca
8ṛtuparṇo 'pi śuśrāva bāhukacchadminaṃ nalam
damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ
9tam ānāyya nalo rājā kṣamayām āsa pārthivam
sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ
10sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ
diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata
11kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha
ajñātavāsaṃ vasato madgṛhe niṣadhādhipa
12yadi vā buddhipūrvāṇi yady abuddhāni kāni cit
mayā kṛtāny akāryāṇi tāni me kṣantum arhasi
13nala uvāca
13na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva
kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava
14pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa
ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi
15sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi
na tathā svagṛhe rājan yathā tava gṛhe sadā
16idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati
tad upākartum icchāmi manyase yadi pārthiva
17bṛhadaśva uvāca
17evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
18tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ
sūtam anyam upādāya yayau svapuram eva hi
19ṛtuparṇe pratigate nalo rājā viśāṃ pate
nagare kuṇḍine kālaṃ nātidīrgham ivāvasat