Book 3 Chapter 75
1damayanty uvāca
1na mām arhasi kalyāṇa pāpena pariśaṅkitum
mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa
2tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ
vākyāni mama gāthābhir gāyamānā diśo daśa
3tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva
abhyagacchat kosalāyām ṛtuparṇaniveśane
4tena vākye hṛte samyak prativākye tathāhṛte
upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava
5tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate
samartho yojanaśataṃ gantum aśvair narādhipa
6tathā cemau mahīpāla bhaje 'haṃ caraṇau tava
yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham
7ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ
eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham
8tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā
sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
9candramāḥ sarvabhūtānām antaś carati sākṣivat
sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
10ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai
vibruvantu yathāsatyam ete vādya tyajantu mām
11evam ukte tato vāyur antarikṣād abhāṣata
naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te
12rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ
sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān
13upāyo vihitaś cāyaṃ tvadartham atulo 'nayā
na hy ekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha
14upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate
nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā
15tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha
devadundubhayo nedur vavau ca pavanaḥ śivaḥ
16tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata
damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ
17tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ
saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam
18svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā
prākrośad uccair āliṅgya puṇyaślokam aninditā
19bhaimīm api nalo rājā bhrājamāno yathā purā
sasvaje svasutau cāpi yathāvat pratyanandata
20tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā
parītā tena duḥkhena niśaśvāsāyatekṣaṇā
21tathaiva maladigdhāṅgī pariṣvajya śucismitā
suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā
22tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca
bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa
23tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam
damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam
24tatas tau sahitau rātriṃ kathayantau purātanam
vane vicaritaṃ sarvam ūṣatur muditau nṛpa
25sa caturthe tato varṣe saṃgamya saha bhāryayā
sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam
26damayanty api bhartāram avāpyāpyāyitā bhṛśam
ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā
27saivaṃ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā
rarāja bhaimī samavāptakāmā; śītāṃśunā rātrir ivoditena